________________
५२८
सूत्रकृताङ्गसूत्रे 'एवं" एतादृशीम् ‘सन्न' संज्ञाम्-बुद्धिम् 'ण निवेसए' न निवेशयेत्-न कुर्यात् । किन्तु-पेजे व प्रेम वा 'दोसे बा' द्वेपो वा 'अस्थि' अस्ति 'एवं सन्नं शिवेसए' एवं संज्ञां बुद्धि निदेशयेत्-एवमेव विचारं कुर्यात् । इष्टेषु न भाति, अनिष्टेपु च द्वेपो भवति । इति स्वैपामनुपरहिः , इति अनुभूतयोरनयोः प्रेरद्वेषयोरपलापस्य वामशक्यत्वात् । अपितु-अनुमानस्य सम स्वरूपस्य यथा न कोऽपि अपलापं करे नि, अनुभूयमानत्यादेव । तथेगो आप नाऽपलपितुं योग्यौ, इति ॥२२॥ मूलम् णस्थि चाउरते संसारे, धंदं सन्नं णिवेसए ।
अस्थि चाउरंते संसारे, एवं सन्नं शिवेसए ॥२३॥ छाया-नास्ति चातुरन्तः संसारो, नैव संज्ञां निवेशयन् ।
__ अस्ति चातुरन्तः संसार, एवं संज्ञां निवेशयेत् ॥२३॥ उचित नहीं है । प्रेम है और द्वेष है, ना ही विचार करना चाहिए । क्योंकि इष्ट वस्तुओं पर प्रेम और अनिष्ट वस्तुओं पर द्वेष होता है, यह तथ्य सभी के अनुभव से सिद्ध है। अतएव अनुभवसिद्ध प्रेम और वेष का अपलाप (छिपाना) नहीं किया जा सकता। अनुमान फा और अपने स्वरूप का कोई भी अपलाप नहीं करता, क्योंकि उनका अनुभव होता है। इसी प्रकार प्रेम और देष भी अपलाप करने योग्य नहीं है ॥२२॥ 'णस्थि चाउरंते संसारे' इत्यादि ।
शान्दार्थ-'गस्थि चाउरते संसारे-नास्ति चातुरन्तः संसारः' नरक, देव, मनुष्य और तिर्यंच इन चार गतियों वाला संसार नहीं है, किन्तु પણ છે, એ પ્રમાણેને જ વિચાર કરે જોઈએ. કેમકે-ઈટ વસ્તુઓ પર પ્રેમ અને અનિષ્ટ વસ્તુઓ પર દ્વેષ હોય છે. આ સત્ય બધાના જ અનુભવથી સિદ્ધ એવા પ્રેમ અને દ્વેષને અ૫લાપ (છૂપાવવુ) કરી શકાતું નથી. અનુમાનને અને પિતાના સ્વરૂપને અપલાપ કઈ પણ કરતું નથી. કેમકે-તેઓને અનુભવ હોય છે. એ જ પ્રમાણે પ્રેમ અને દ્વેષ ૫ણ અ૫લાપ કરવાને ચગ્ય નથી. રેરા
'णत्थि चाउर ते संसारे' प्रत्याहि
शहाथ-पत्थि चाउरते ससारे-नास्ति चातुरन्तः ससारः' ना२४, , भनुष्य भने तिय"५ मा प्रभारी ना यार तिवाणेससार नथी, 'णेव सन्नं निवेसऐ-नैव संज्ञां निवेशयेत्' । प्रभानी सभा शमवी मराम२ नथी.