________________
समयार्थबोधिनी टीका द्वि. श्रु. अ. ५ आचारश्रुतनिरूपणम् ____ ५३
अन्वयार्थः-(जीवा) जीवा उपयोगलक्षगाः तथा-(अजीवा) अजीग:-धर्मा. धर्माकाशपुद्गलाः (णस्थि) न सन्ति-न विद्यते (एवं) एवम्-ईदृशीम् (सन्न) सज्ञाबुद्धिम् (ण निवेसए) न निवेशयेत्-न कुर्याद किन्तु (अस्थि जीवा अजीवा वा) सन्ति जीवा अजीदा वा (एवं) एवम्-ईदृशीम् (मन्न) संज्ञाम्-बुद्धिम् (निवेसए) निवेशयेत्-कुर्यात् ॥१३॥ 1, टीका-'जीवा अजीवा वा णस्थि' जीवा उपयोगलक्षणाः, अनीका स्तर भिन्ना धर्माऽधर्माकाशपुद्गलाः 'णस्थि' न सन्ति एवं' एवम् ईदृशीम् 'सन्न' संज्ञा बुदिम् (ण) नैव 'निवेसए' निवेशयेत्-कुर्यात् , नास्ति जीवादिपदार्थ एवं बुद्धि नैव-कथमपि कुर्यात् । किन्तु-'जीवा अजीवा वा थत्यि' जीवा अनीवा वा सन्ति सज्ञा-बुद्धिको 'ण णिवेसए-न निवेशयेत्' धारण नहीं करना चाहिए किन्तु 'अस्थि जीवा अजीवा वा-सन्ति जीवा अजीवा वा' जीव हैं और अजीव हैं एवं-एवम्' ऐसी 'सन्न-सज्ञा' बुद्धि को 'निवेसए-निवेशयेत्' धारण करना चाहिए |गा०१३॥ , · अन्वयार्थ--जीव नहीं हैं अथवा अजीव नहीं हैं, इस प्रकार की संज्ञा धारण नहीं करना चाहिए, किन्तु जीव हैं और अजीव हैं, ऐसी संज्ञा धारण करना चाहिए ॥१३॥
टीकार्थ-उपयोग लक्षण वाले जीवों का अस्तित्व नहीं है अथवा जीव से भिन्न धर्मास्तिकाय, अधर्मास्तिकाय, आकाश, पुद्गल और काल रूप अजीवों का अस्तित्व नहीं है, इस प्रकार की बुद्धि नहीं
'णस्थि जीवा' त्यादि
शहाथ-'जीवा-जीवा' ७१ अथवा 'अजीवा-अजीवाः' 480 'णस्थि-न सन्ति' नथी. 'एवं-एवम्' मा प्रभानी 'सन्न-संज्ञां' सज्ञा मुद्धिन ‘ण णिवे सए-न निवेशयेत्' धा२१ ४२वी न न . ५२' अस्थि जीवा अजीवा वा -सन्ति जीवा अजीवा-वा' ७१ छ, अथवा म छे, 'एवं-एवम्' मेवी सन्न-संज्ञाम्' संज्ञा मुद्धिन 'निवेसए-निवेशयेत्' धार ४२वी न . ॥१३॥
અન્વયાર્થ-જીવ નથી. અથવા અજીવ નથી. આ પ્રકારની સંજ્ઞા ધારણ કરવી ન જોઈએ. પરંતુ જીવ છે, અને અજીવ છે. એવી સંજ્ઞા ધારણ કરવી જોઈએ. ૧૩
ટીકાર્થ–ઉપગ લક્ષણવાળા જીનું અસ્તિત્વ નથી. અથવા જીવથી ભિન્ન ધર્માસ્તિકાય, અધમસ્તિકાય આકાશ, પુદગલ, અને કાળ રૂપ અજીવેનું અસ્તિત્વ નથી. આવા પ્રકારની બુદ્ધિ રાખવી ન જોઈએ. પરંતુ જીવ છે, અને અજીવ છે. તેવું સમજવું જોઈએ, ચાર્વાક મતના અનુયાયી શરી