SearchBrowseAboutContactDonate
Page Preview
Page 755
Loading...
Download File
Download File
Page Text
________________ स्त्रहताशने ___टीका--कथञ्चित् प्रमादेन गृहीनमाधार्मिकमन्नादिकं सर्वथा प्रतिष्ठापनीयं नैवोपभोक्तव्यमिति सिद्धान्तः, तथापि कथञ्चिन् प्रमादेन गृहीत्वा तदन्नमुपभुक्तवान् चेत् तदा एनं साधु चिक्क गकर्म व नातीति एकान्तेन नो वदेत् तथा चिकणकर्म एनं न बनातीत्यपि न वदेत् । नवमगाथार्थः स्पष्ट एवेति॥१९॥ मूळम-जमियं ओरालमाहारं, कैम्नगं च तहेव य । सम्वत्थ वीरिय अस्थि, णत्थिं सम्वत्थ वीरियं ॥१०॥ छाया--यदिदमौदारिकमाहारकं कर्मगञ्च तथैव च । सर्वत्र वीर्यमस्ति, नास्ति सर्वत्र वीर्यम् ॥१०॥ टीकार्य ----किसी प्रकार प्रमाद के कारण यदि आधाकर्मी आहार ग्रहण कर लिया हो तो वह सर्वथा परठ देना चाहिए, उसका उपभोग नहीं करना चाहिए। यह सिद्धान्त का आदेश हैं। तथापि प्रमाद से ग्रहण किये आधाकर्मी आहार को भोग लिया हो तो भोगने वाला चिकने वम बांधता ही है, ऐसा एकान्तवचन न कहे और चिकने कर्म नहीं बांधता है ऐसा एकान्तवचन भी न कहें ॥८-९॥ 'जमियं ओरालमाहारं' इत्यादि। शब्दार्थ--'जमियं-यदिदं यह जो दिखाई देने वाला 'ओरालंऔदारिकम्' औदारिक शरीर है 'आहारं-आहाकम्' आहारक शरीर है 'च' और 'कम्प्रगं-कार्मण' कार्मण शरीर है 'तहेव य-तयैव च' और 'च' शब्द से वैक्रिय एवं तैजस शरीर है ये पांचों शरीर एकान्ततः - ટીકર્થ–કોઈ પણ પ્રકારથી પ્રમાદના કારણે જે આધાકમિ દોષવાળો આહાર ગ્રહણ કરી લીધું હોય તે તે સર્વથા પરઠવી દે જોઈએ તેને ઉપભે ગ કર ન જોઈએ. આ પ્રમાણે સિદ્ધ તને આદેશ છે. તે પણ પ્રમાદથી પ્રહ કરવામા આવેલ આધાકમિ આહારને ભેગવી લીધો હોય તે ભેગવવાવાળો ચિકણું કર્મ બાંધે જ છે. એ પ્રમાણે એકાન્ત વચન કહેવું ન જોઈએ તથા ચિકણું કર્મ બાંધો નથી, એ પ્રમાણેના એકાત વચન પશુ કહે નહીં લગાવે ૮-૯ 'जमिय ओरालमाहारं' त्यादि शहाथ-'जमिय-यदिद' २ मा मातु 'ओरालं-औदारि कम्' मोहा२ि४ शरीर छ. 'आहार'-आहरकम्' मा २४ शरी२ छे, "च' भने 'कम्मग-कार्मणम्' मधु शरी२ छे, 'तहेव य-तथैव च तमा 'च' शव्या વૈક્રિય તથા તેજસ શરીર છે, આ પાંચે શરીરે એકાન્તતઃ મિત્ર પણ તેથી,
SR No.009306
Book TitleSutrakrutanga Sutram Part 04
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1971
Total Pages791
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size45 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy