________________
समयार्थबोधिनी टीका द्वि. श्रु. अ. ५ आचारश्रुतनिरूपणम् ४८५
अन्वयार्थ :--(एएहि) एताभ्याम् (दोहि) द्वाभ्याम्-एकान्तनित्याऽनित्याभ्याम् 'ठाणेहि' स्थानाम्याम्-पक्षाभ्याम् (ववहारो) व्यवहारः-शास्त्रीयो लौकिको वा (ण विज्जइ) न विद्यते-न संभाति, (एएहिं) एताभ्याम् 'दोहि' द्वाभ्याम् (ठाणेहि) स्थानाभ्याम् अवलम्बिताभ्याम् (प्रणायारं तु) अनानारन्तु-अक्रमम् (जाणए) जानीयात, अत एकान्तः पक्षो न सेव्यः श्रेयोऽथिमिः । एकान्ततपा-एकवरपक्षाऽवलम्ब नाभिनिवेशो न श्रेपान् ॥५॥
टीका--'एएहिं दोहि ठाणेहि' एताभ्यां द्वाभ्यां स्थानाम्यां सर्वे शास्तारः क्षयं यास्यन्ति शाश्वा वा भविष्यन्ति, यद्वा-सर्वे प्राणिनोऽनीदृशाः विसदृशाः, तथा-सर्वे ग्रन्थिका एक सतिष्यन्ति इत्याकाराभ्यां पक्षाभ्याम् 'ववहारो ण विज्नई व्यवहारो न विद्यते, अपम्नाव:-यदुक्तं सर्वे शास्तारः क्षयं यास्यन्ति तदयुक्त क्षयकारणभूतस्य कर्मणोऽभावात् न वा सर्वे शास्तारः शाश्वता पव, ___ अन्वयार्थ-इन दोनों एकान्त नित्य और एकान्त अनित्य पक्षों से शास्त्रीय अथवा लौकिक व्यवहार संभावित नहीं है। अतएव दोनों एकान्त पक्षों के सेवन को अनाचार जानना चाहिए। कल्याण की अभिलाषा रखने वाले को किसी भी एकान्त पक्ष का अवलम्बन नहीं करना चाहिए ५।
टीकार्थ-सभी तीर्थरुर क्षय को प्राप्त हो जाएंगे या सिद्धि प्राप्त कर लेंगे अथवा सब शाश्वत ही हैं, सभी प्राणी सर्वथा विसदृश ही हैं, सब जीव सकर्मक ही रहेंगे, इस प्रकार के दोनों एकान्त पक्षों से व्यवहार नहीं हो सकता । भाव यह है-सभी शास्ता तीर्थकरों का क्षय हो जाएगा, यह कहना अयुक्त है, क्योंकि क्षय के कारणभूत कर्म का अभाव है। सब शाहना शाश्वत ही हैं, यह कहना भी समीचीन नहीं है, क्योंकि भवस्थ केवली-अर्हन्त सिद्धिगमन करते हैं, अर्थात પાના સેવનને અનાચાર સમજવું જોઈએ ક૯યાણની અભિલાષા રખવાવાળાએ કઈ પણ એકાત પલનું અવલમ્બન કરવું ન જોઈએ. આપા
ટીકાર્થ–સઘળા તીર્થકર ક્ષયને પ્રાપ્ત થઈ જશે. અથવા સિદ્ધિને પ્રાપ્ત કરી લેશે. અથવા બધા શાશ્વત જ છે સઘળા પ્રાણિયે સર્વથા વિસર દશ જ છે. સઘળા જીવો સકર્મક જ રહેશે આ પ્રમાણેના બને એકાન્ત પક્ષોથી વ્યવહાર થઈ શકતું નથી કહેવાનો ભાવ એ છે કે--સઘળા શાસન કરવાવાળા તીર્થ કરને ક્ષય થઈ જશે. તેમ કહેવુ તે અગ્ય છે. કેમકેક્ષય થવાના કારણ ભૂત કર્મને અભાવ છે સઘળા શાસન કરવાવાળા તીથ. કરે શાશ્વત જ છે. તેમ કહેવું તે પણ ચોગ્ય ગાય નહીં કેમકે–ભવમાં