SearchBrowseAboutContactDonate
Page Preview
Page 736
Loading...
Download File
Download File
Page Text
________________ - समयार्थबोधिनी टीका द्वि. श्रु. अ. ५ आचारभुतनिरूपणम् . ४७५ अन्वयार्थः- (आसुप-ने) आशुमज्ञः- पटुपज्ञः (इमं वई) इदं वचः-इमां वाचम् (वं मचेरं) ब्रह्म वर्यम्-सत्यतपो भूतदयेन्द्रियनिरोधलक्षणं चादाय-परिगृह्य (अस्सि) अस्मिन् जैनेन्द्रे (धम्मे) धर्मे-सर्वज्ञप्रणीतधर्मे व्यवस्थितः (कया) कदापि हि (अणायारं) अनावारम्-सावयाऽनुष्ठानरूपम् (नायरेज्ज) नाचरेत्-न कुर्यात् इति ॥१॥ ___टीका-'आसुपाने' आशुमज्ञः पटुपज्ञा-शीघ्रबुद्धिः-संसारमार्गः असत्यः, मोक्षमार्गः सत्यः एवं रूपेण सदसद्वस्तुनोतिा पुरुपः 'इमं वई' इदं समस्ता ध्ययनेनापि अधीयानं वः-वाक्यम् तथा-'वंभचेरं च आदाय' ब्रह्मचर्यश्च -सत्यतपोजीवदयेन्द्रियनिरोधलक्षणम् आदाय परिगृा 'अस्सि धम्मे' अस्मिन् - जिनेन्द्रप्रति गदितब्रह्मचर्यात्मकधर्मे व्यवस्थितः । 'कयाइवि' कदापि हि-कथमपि तथा ब्रह्मचर्य को ग्रहण करके 'अस्सि-अस्मिन्' जिनेन्द्र प्रतिपादित इस 'धम्मे-धौ' धर्म में स्थित होकर 'कयाइवि-कदापिहि' 'अणाघारं-अना. चारम्' मावद्य अनुष्ठान रूप अनाचार 'नायरेज्ज-नाचरेत्' न करे ॥१॥ अन्वयार्थ-कुशल प्रज्ञावान् पुरुष इस अध्ययन में कहे जाने वाले पचनों को तथा ब्रह्मचर्य को ग्रहण करके जिनेन्द्र प्रतिपादित धर्म में स्थित हो कदापि अनाचार का सेवन न करे ॥१॥ टीकार्थ-दुःखरूप संसार का मार्ग असत्य है और मोक्ष का मार्ग परम सत्य है, इस प्रकार सत्-असत् वस्तु को जानने वाला बुद्धिमान् पुरुष इस अध्ययन में कहे जाने वाले वचनों को तथा सत्य, तप, जीवदया, इन्द्रियनिरोध रूप ब्रह्मचर्य को ग्रहण करके जिनेन्द्र भगवान् के प्रझययन अडले ४श अस्सि-अस्मिन्' नेन्द्र के प्रतिपान २ मा 'धम्मे-धौ' मा स्थित सीने 'कयाइवि-कदापि हि' समये 'अणायारअनाचारम्' मनायार मे सावध मनुठान ३५ मनाया२नु 'नायरेज्जनाचरेत्' सेवन ४२ नहि ॥ અન્વયાથ–કુશલ પ્રજ્ઞાવાન પુરૂષ આ અધ્યયનમાં કહેવામાં આવનાર વચનને તથા બ્રહ્મચર્યને ગ્રહણ કરીને જીતેન્દ્ર ભગવાને પ્રતિપાદન કરેલ ધર્મમાં સ્થિત રહીને કયારેય અનાચારનું સેવન ન કરે. ૧ ટકાર્થ–ખરૂપ સંસારને માર્ગ અસત્ય છે. અને મોક્ષને માર્ગ પરમ સત્ય છે. આ રીતે સ-અસત્ વસ્તુને જાણવાવાળા બુદ્ધિમાન્ પુરૂષ, આ અધ્યયનમાં કહેવામાં આવવાવાળા વચનને તથા સત્ય, તપ, જીવદયા, ઈન્દ્રિય નિરોધ રૂપ બ્રહ્મચર્યને ગ્રહણ કરીને જીનેન્દ્ર ભગવાન દ્વારા પ્રરૂપણ કરવામાં
SR No.009306
Book TitleSutrakrutanga Sutram Part 04
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1971
Total Pages791
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size45 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy