SearchBrowseAboutContactDonate
Page Preview
Page 732
Loading...
Download File
Download File
Page Text
________________ समयार्थबोधिनी टीका द्वि.श्रु. अ.४ प्रत्याख्यानक्रियोपदेशः भाचार्यः कथयति-भो यथा मां कश्चिदण्डादिना ताडयति-उपद्रावयति किं बहुना रोममात्रस्यापि उत्पाटनेन दुःखं भयं च जायते । 'इच्चे जाव सत्वे पाणा जात्र सम्वे सत्ता' इत्येव जानीहि सवें प्राणाः सर्वे भूताः सवे जीवा यावत्स। सवाः, 'दंडेग वा जाव कपालेण आतोडिजमाणा वा हम्ममाणा वा तजिन्ना माणा वा तालिज्जमाणा वा दण्डेन वा यावत्कपालेन वा आतोधमाना वा हन्यमाना वा तज्यमाना वा ताडपमानावा यावत्पदेन-अस्थना वा मुष्टिना वा लेष्टुना वेति पदानां संग्रहः 'जाय उपदविजनमाणा वा जाव लोमुखगणमायमधि हिंसाकडं दुक्खं भयं संवेदेति' यावद् उपद्राव्यमाणा वा यावद्रोप्रोत्खननमात्रमपि हिंसाकृतं दुःखं भयं संवेदयन्ति । अयमाशय -यथा मां कश्चिद् दण्डादिना ताडयति, किंबहुना रोमोत्पाटनमपि करोति, तदाऽतीव मनसि दुःखं जायते, अहमनुभवामि दु खं भयञ्च, तथै। सर्वे जीवा दण्डादिमिस्साड्यगनाः दुःखं भयश्चाऽनुभवन्ति । "एवं गच्चा सम्वे पाणा जाव सम्वे सत्ता न हकया जाच ण उववेयव्वा' एवं ज्ञात्वा, यथा दण्डादि पहारो मां दु.खा करोति, तथाऽन्यानपि दु:खायते इति शास्वा सर्वे माणा:-माणिनो यावत्सवें सत्चा न हन्तव्या यावन्नोपद्रावयितव्याः, न आज्ञापयितव्याः न परिग्रहीतव्याः न परितापयितव्याः, यावत्पदेनैतेषां ग्रहणम् , तत्र न हन्तव्याः-दण्डादिमिर्न ताडयितव्यःः, नाऽऽज्ञापयितव्याः-अनभि आशय यह है-जैसे डंडा आदि से मुझे कोई ताड़न करता है व्यथा पहुँचाता है, यहां तक कि कोई एक रोम उखाड़ता है, उस समय मन में दुःख उत्पन्न होता है । उस समय में दुःख और भय का अनुभव करता हूं, उसी प्रकार अन्य सब प्राणी भी दण्डा आदि से ताड़न करने पर दुःख और भय का अनुभव करते हैं। . तो जैसे दण्डमहार आदि मेरे लिए दुःखप्रद है, उसी प्रकार अन्य प्राणियों को भी दुःखदायी होता है। ऐसा जान कर किसी भी प्राणी यावत् किसी भी सत्य का न हनन करना चाहिए और न उपद्रव કહેવાનો આશય એ છે કે--જેમ ડડા વિગેરેથી મને કઈ તાડન કરે છે, વ્યથા દુ:ખ પહોચાડે છે. એટલે સુધી કે કોઈ એક રૂંવાડું પણ ઉખાડે તે વખતે મનમાં દુ ખ ઉત્પન્ન થાય છે. તે વખતે હું દુઃખ અને ભયને અનુભવ કરૂ છું. એજ પ્રમાણે બીજા બધા પ્રાણિ પણ દંડા વિગેરેથી મારવામાં આવ્યેથી દુખ અને ભયને અનુભવ કરે છે. જેમ દંડપ્રહાર વિગેરે મારા માટે દુખ દેનાર છે, એ જ પ્રમાણે બીજા પ્રાણિને પણ તે દુ ખકારક જ હોય છે. રણા પ્રમાણે સમજીને કંઈ પણ પ્રાણીનું યાવત્ પણ સત્વનું હનન કરવું ન જોઈ એ તેમજ ઉપદ્રવ
SR No.009306
Book TitleSutrakrutanga Sutram Part 04
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1971
Total Pages791
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size45 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy