________________
४६१
समयार्थबोधिनी टीका द्वि. श्रु. अ. ४ प्रत्याख्यानक्रियोपदेशः स एकतयः षङ्जीवनिकायैः कृत्यं करोत्यपि कारयत्यपि 'वस्त णं एवं भवई' तस्य पुरुषस्य खल्वेवं भवति, 'एव खलु छजी पनिकाएहिं किच्च करेमि वि कारवेमि वि' एवं खलु पड नीवनिकायैः कृत्य-कार्य करोम्यपि कारयाम्यवि 'णो चेवणं से एव भवई' नो चैव खलु तस्य-पुरुषस्यैवं भवति तस्य विषये एवं वक्तं न शक्यते कैरपि यत् 'इमे हि वा इमेहिं वा' एमिर्वा एभिर्श-स एमिरेभिरेव स्त्रीय कार्य करोति कारयति वेति वक्तुं न शक्यते, किन्तु सामान्यतः ‘से य तेहिं छहिं जीवनिकाएहिं जाव कारवेइ वि स च तैः पमिर्जीवनिकायै वित्करोति कारपत्यपि यावत्पदेन करोतीत्यस्य ग्रहणम्, ‘से य तेहिं छहिं जीवनिकाए' स च सामा. न्यतः कार्यकारी तेभ्यः षड्जीवनिकायेभ्य: 'असंजय अविरय-अप्पडिय-अपच्चक्खाय पावकम्मे' तं जहा-पाणाइवाए जाब मिच्छ दंसणसल्ले' असंयताऽविस्ताऽ. पतिहताऽपत्याख्यातपापकर्मा तद्या-पाणातिपाते यावमिथ्यादर्शनशल्ये, स पुरुषः पूनोंदीरित पइनीवनिकायेभ्यो विरतिसंयमादिगो रहितः, अकृतपायश्चित्तप्रत्याख्यानः प्रागातिपातादारभ्य मिथ्यादर्शनशल्यान्तः पापकर्मैव भवति । एस खलु भगवया अक्खार असंजए अविरए अपपडिहय अपच्वक्वायपावकम्मे एप खलएतादृशः पुरुषोहि भगवता-तीर्थकरेग आख्यातः-कथितः असंयतः असंगतस्वरूपेण, तथा अविरतः तथा-अप्रतिहताऽपत्य.ख्वातपापकर्मा 'सुविणमवि अपस्सओ' स्वप्नमपि अपश्यन्-संयमविरत्यादिरहितः 'पावे य से कम्मे कज्जह स विचार नहीं होता कि मैं अमुक अमुक काय से कार्य करू और अमुक अमुक से न करूं। वह तो सामान्य रूप से छहों जीवनिकायों से कार्य करता और करवाता है । अतएव वह छहों जीवनिकायों की हिंसा से असंयत है, अविरत है । अप्रतिहत और अप्रत्याख्यात पापकर्म वाला है। वह प्राणातिपात से लेकर मिथ्यादर्शन शत्य तक अठारहों पापस्थानों का सेवन करने वाला है। तीर्थकर भगवान् ने ऐसे पुरुषको असंयत, अविरत, अप्रतिहत एवं अप्रत्याख्यात पापकर्म वाला और - કાથી કાર્ય કરે છે, અને કરાવે છે તે પુરૂષને એ વિચાર થ નથી કે
હું અમુક અમુક કાય–શરીરથી કાર્ય કરૂં અને અને અમુક અમુકથી ન કરૂં ' એ તે સામાન્ય પણુથી છએ જીવનિકાયાથી કાર્ય કરે અને કરાવે છે તેથી
જ એ છ એ જવનિકાની હિ સાથી અસયત છે, અવિરત છે. અપ્રતિહત . અને અપ્રત્યાખ્યાત પાપકર્મ વાળા છે. તે પ્રાણાતિપાતથી લઈને મિથ્ય, દર્શન શલ્ય સુધી અઢારે પાપસ્થાનેનું સેવન કરવાવાળા છે. તીર્થકર ભગવાને એવા પુરૂષને અસયત, અવિરત, અપ્રતિહત અને અપ્રત્યાખ્યાત પાપકર્મવાળે