________________
सेमयार्थबोधिनी टीका द्वि. श्रु. अ. ४ प्रत्याख्यानक्रियोपदेशः ४७ शब्दैराख्यातस्तीर्थकृता । 'से बाले अवियारमण वयण कायवक्के' स वालः अविचारमनोवचनकायशक्या-सोऽज्ञानी मनोव वनकायविवाररहितः-हिताऽहितप्राप्तिपरिहारविचाररहितः 'सविणमवि ण पस्सई' स्वप्नमपि न पश्यति, पटुज्ञानरहितः श्रुचारित्रलक्षणं धर्म स्वप्नेऽपि न पश्पति, 'पावे य से कम्मे कज्जई' पापं च कर्म तेन क्रियते-तत्र तेन बालेन पापं कर्म-प्राणातिपातादि क्रियते ।।०१।६३॥
मूलम्-तत्थ चोयए पन्नवगं एवं वयासी-असंतएणं मणेणं पावएणं असंतियाए वईए पावियाए असंतपण काएणं पावएणं अहणंतस्ल अमणक्खस्त अवियारमणवयणकायवक्कस्त सुविणमवि अपस्तओ पावकम्मे णो कज्जइ, कस्ल णं तं हेडं? चोयए एवं बीई-अन्नयरेणं मणेणं पावएणं मणरीत्तए पावे कम्मे कज्जइ, अन्नयरीए वईए पावियाए वतिवत्तिए पावे कम्मे कज्जइ, अन्नयरेणं काएणं पावएणं कायवत्तिए पावे कम्मे कज्जइ, हणंतस्स समणक्खस्स सवियारमणवयणकायवक्कस्स सुविणमवि पासओ एवं गुणजातीयस्त पावे कम्मे कज्जइ । पुणरवि चोयए एवं बबीइ तत्थ णं जे ते एवमाहंसुअसंतएणं मणेणं पावएणं असंतीयाए वईए पावियाए असं
ऐसा अज्ञानी जीव मन वचन काय और वाक्य का विना विचारे प्रयोग करता है, हित की प्राप्ति और अहित के परिहार के विचार से रहित होता है । वह यथार्थ ज्ञान से रहित पुरुष स्वप्न में भी श्रुत. चारित्र धर्म को नहीं देखना । वह अज्ञानी पाएकर्मों का संचय करता है और प्राणातिपात हिंसा आदि कृत्य करता है ॥१॥
એવા અજ્ઞાની છે મન, વચન, કાય અને વાયના પ્રયોગ વગર વિચાર કરે છે. હિતની પ્રાપ્તિ અને અહિતના પરિહારના વિચારથી રહિત હોય છે. તે યથાર્થ જ્ઞાન વિનાને પુરૂષ સ્વપમાં પણ શ્રત ચારિત્ર ધર્મને જેતા નથી તે અજ્ઞાની પાપ કર્મોનો સંચય કરે છે. અને પ્રાણાતિપાત-હિંસા વિગેરે કૃ કરે છે. સૂ૦ ૧