________________
समयार्थवोधिनी टीका द्वि. श्रु. अ. ३ आहारपरिशानिरूपणम् ४२५ भणियब्बाओ गाहाभो जाव मुरकंतताए विउदृति' एतेषु भगितल्या एका गाथा यावत्सूर्यकान्ततया विवर्तन्ते, तत्र गोमेद्य-रत्नविशेषः, रजतम्-'चान्दीति' लोकपसिद्धम्, अङ्को रत्नविशेषः, एवं सूर्यकान्ताः सर्वेऽपि रत्नविशेषा ज्ञातव्याः । हे जीवा स्तत्चदयोनिषु समुत्पद्यन्ते ते जीवा तेसि णाणाविहाणं तसथावराणं पाणाणं सिणेहमाहारे ति ते जीवा स्तेषां नानाविधानां सस्थावराणां जीवानी स्नेहमाहारयन्ति । 'ते जीवा आहारेंति पुढवीसरीरं जाव संन' ते जीवा आहार. यन्ति पृथिवीशरीरं यावत् स्यात् । 'अवरे वि य णं ते मि तसथावरजोणियाणं पुढवीणं जाव सुरकंताणं' अपराण्यपि खलु तेपां उसस्थावरयोनिकानां पृथिवीनाम यावत्सूर्यकान्तानाम् । 'सरीरा' शरीराणि 'णाणावण्णा जाव मक्खायं' नानावर्णानि यावदाख्यातानि सेपा तिण्णि आलावगा जहा उदगाणे शेषास्त्रय आलापकाः, यथोदकानाम्-पृथिवीकायाः१, पृथिवीयोनिकपृथिवीकाया:२, पृथिवीयोनिकत्रसकायाः३, उदकात् त्रय आलापका वेदितव्याः ॥१९-६१॥
मूलम्-अहावरं पुरक्खायं सवे पाणा सब्वे भूया सब्वे जीवा सब्बे सत्ता णाणाविहजोणिया णाणाविहसंभवा गाणाविह वुकमा सरीरजोणिया सरीरसंभवा सरीरवुक्कमा सरीराहारा कम्मोवगा कम्मनियाणा कम्प्रगइया कम्मठिइया कम्मणा चेव विपरियासमवेति। से एवमायाणाहि ले एवमायाणिता आहारगुत्ते सहिए समिए सया जए त्ति बेमि ॥सू०२०॥ ॥बियसुयक्खंधस्स आहारपरिणा णाम तईयमज्झयणं समत्तं॥
इन गाथाओं में जिनका उल्लेख किया गया है, इन सब सूर्य कान्त पर्यन्त योनियों में उत्पन्न होनेवाले जीव पृथ्वीकाय हैं। वे जीव नाना प्रकार के त्रस और स्थावर जीवों के स्नेह का आहार करते हैं। वे.पृथ्वीकाय भादि का भी आहार करते हैं। उन बस स्थावरयोनिक पृथ्वी जीवों के अन्य भी नाना वर्ण रस गंध स्पर्श वाले शरीर कहे गए हैं, उन्हीं के अनुसार जानना चाहिए ॥१९॥
આ ગાથાઓમાં જેઓને ઉલલેખ કરવામાં આવેલ છે. તે બધા સૂર્યકાન્ત સુધીની નિમાં ઉત્પન્ન થવાવાળા જીવ પૃથ્વીકાય છે. તે છે અનેક પ્રકારના ત્રસ અને સ્થાવર જીવોના સ્નેહને આહાર કરે છે તેઓ પૃથવીકાય વિગેરેને પણ આહાર કરે છે. તે ત્રસુ સ્થાવર નિવાળા પૃથ્વીકાય જીના બીજા પણ અનેક વર્ણ, ગંધ, રસ, અને સ્પર્શવાળા શરીરે કહ્યા છે. તે પ્રમાણે સમજવા. સૂ૦ ૧લ્લા