________________
४१६
सूत्रकृतामसूत्र धान्योपरि विद्यमानं जलादिबिन्दु', 'मृद्धोदए' शुद्वोकम्-सामान्य जलम्, 'ते जीवा तेसिं णाणाविहाणं तसथावराणं पागागं पिणे माहारेति' ते-जायुयोनिका अका. यिका स्तेपां नानाविधानां त्रसस्थावराणां प्राणानां स्निग्ध मावपाहारयन्ति । ते जीवा आहारेति पुढवीसरीरं जाव संत' ते जीरा आहारयन्ति पृथिवीशरीरं याव. 'रस्यात्, तेषां शीरमचित्तं कुर्वन्ति विनष्टं तच्छरीरं पूर्वाद्याहारित विपरिणामितम् अात्मस्यरूपं कृतं भवति, 'अवरे वि य o अपराण्यपि च खलु 'तेसि उसयावर जोणियाणं ओसाणं जाच सुद्धोदगाणे सरीरा णाणाणा जाच मक्खाय तेषां.त्रप्स. स्थावरयोनिकानामवश्यायानां हिममहिकाकर फहरतनुकानां शुद्धोदकानां शरीराणि भानावर्ण-रसगन्धस्पर्शयुक्तानि भवन्तीति आख्यातानि भगवना तीर्थकृतेति।
वायुयोनिकाऽकायान्-जीयानुपदर्य अयोनि कान् अफायदेतोत्पवान्अकायान् जीदान दर्शयितुपाह-'अहावरं' इत्यादि । 'बहावरं पुरखवाय' या. ऽपर पुराख्यातम् 'इहेगड्या सत्ता' इहै कतये सत्त्वाः-इह-अस्मिन् लोके सत्त्वाः -जीवाः 'उदगनोणिया' उदकयोनिका:-उदकं-जलमेव विद्यते योनिः-उत्पत्ति(सामान्य जल) ये वायुयोनिक अप्काय के जीव नाना प्रकार के रस और स्थावर प्राणियों के स्नेह (रस) का आहार करते हैं । पृथ्वीकाय आदि के शरीरों का भी आहार करते हैं। उनके शरीर को अचित्त बना देते हैं और वह उनके शरीर के रूप में परिणत हो जाता है। उन ओस यावत् शुद्धोदक जीवों के शरीर नाना वर्ण, रस, गंव और स्पर्श से युक्त होते हैं, ऐसा तीर्थ कर भागवान ने कहा है । 'अहावरं पुरक्खाय' इत्यादि।
वायुयोनिक अपूकाय जीवों का स्वरूप दिखला कर अप्काययो. निक अप्काय के जीवों का निरूपण करते हैं। इस संसार में कोई कोई अप्काय के जीव अप्काययोनिक होते हैं। उनकी अप्काय से શુદ્ધોદક (સામાન્ય જલ) આ બધા વા યુનિક અપકાયના છે અનેક પ્રકારના ત્રસ અને સ્થાવર પ્રાણિના સનેહ-(રસ) ને આહાર કરે છે પૃથ્વકાય વિગેરેના શરીરને પણ આહાર કરે છે. તેમના શરીરને અચિત્ત બનાવી દે છે. અને તે તેના શરીર રૂપે પરિણત થઈ જાય છે. તે એસ થાવત શુદ્ધોદન સુધીના જીના શરીરે અનેક વર્ણ, રસ, ગંધ, અને સ્પર્શથી યુક્ત હોય છે એ પ્રમાણે તીર્થકર ભગવાને કહ્યું છે.
'महावर पुरक्खाय' त्यादि
વાયુનિક અપકાયનું સ્વરૂપ બતાવીને હવે અપૂકાય નિવાળા અપકાયના જીવે નું નિરૂપણ કરવામાં આવે છે. આ સંસારમાં કોઈ કંઈ અપકાયના જ અપાય નિવાળા હેય છે, તેઓની ઉત્પત્તિ અપ