________________
समयार्थबोधिनी टीका द्वि. श्रु. अ. ३ आहारपरिज्ञानिरूपणम् . ३९३ ‘कम्मकडा तहेव जाव तओ एगदेसेणं ओयमाहारैति आणु
घुव्वेणं वुड्डा पलिपागमणुपवन्ना तओ कायाओ अभिनिवट'माणा अंडं वेगया जणयंति पोयं वेगया जणयंति, से अंडे उब्भिजमाणे इतिथ वेयगा जणयांत पुरिसं वेयगा जणयंति णपुंसगं वेगया जणयंति ते जीवा डहरा संमाणा आंउसिणेहमाहारैति
आणुपुत्रेणं वुड्डा वणस्संइकायं तसथावरे य पाणे, ते जीवा 'आहारैति पुढविसरीरं जाव संतं, अवरेऽवि' य गं तेसिं गाणा विहाणं जलचरपंचिदियतिरिक्खजोणियाणं मच्छाणं सुसुमाराणं "सरीरा णाणावण्णा जाव मक्खायं ।
अहावरं पुरक्खायं णाणाविहाणं चउप्पयथलयरपंत्रिदियतिरिक्खजोणियाणं, तं जहा-एगखुराणं 'दुखुराणं गंडीपयाणं सणप्फयाणं, तेसि च णं अहाबीएणं अहावगा'सेणं इत्थीए पुरिसस्स य कम्मकडा जाव मेहुणवत्तिए •णामं संजोगे समुप्पज्जइ, ते दुहओ सिंणेहं संचिण्णति, 'तत्थ णं जीवा इत्थित्ताए पुरिसत्ताए जाब विउदति, ते
जीवा माओउयं पिउसुक्कं एवं जहा मणुस्साणं इत्थ पि 'वेगया जणयंति पुरिसंपि णपुंसगं पि, ते जीवा डहरा समाणा माउक्खीरं सपि आहारेंति आणुपुत्वेणं बुड्डा वणस्सइकायं तसथावरे य पाणे, ते जीवा आहारेति पुढविसरीरं जाव 'संतं, अवरेऽवि य णं तेसिं गाणाविहाणं चउप्पयथलयरपंचिंदियतिरिक्खजोणियाणं एगखुरापां जाव सणप्फयाणं सरीराणाणावण्णा जाव मक्खायं।
१०५०