________________
समयार्थबोधिनी टीका द्वि. श्रु. अ. ३ आहारपरिशानिरूपणम् ३७७ पुखलच्छिमगाणे सरीरा पाणावणा जाव भक्खायं एगो चेव आलायगो ॥सू०१२॥५४॥
छाया--अथाऽपरं पुराऽलगातम् इकतये सत्याः पृथिवीयोनिकाः पृथिवीसम्भवाः यावत् कर्मनिदानेन तत्र व्युत्क्रना-जानाविधयोनिकासु पृथित्रीषु आर्यतया वायतया कायतया कूहणतया कन्दुकवया उपनिहितमा निर्वहणि तया सच्छ
त्या छत्रकतया वासानिकतया करतया विर्तन्ते । ते जीवा स्वाता नानाविधयोनिकानां पृथिवीनां स्नेहसारयन्ति, तेऽपि जीया आहायन्ति पृधियीशरीरे यावत् स्यात् । अपराण्यपि च खलु तेषां पृथियोयोनिसानामार्याणां याचन कूराणां शरीराणि नानावर्णानि यात्रदासपातानि एउववाऽऽठापक शेखो न सन्ति । यथाऽपर पुराख्यातम् इहैकसये सचा उदइयोनिका उदकसम्म : यावत् कर्मनिदानेन सत्र व्युत्क्रमाः नानाविधयोनिक्षेषु उदकेषु वृक्षनगा विर्तनो। ते जीवा स्तेषां नानाविषयोनिशानाद कानां स्नेमाहारयन्ति, ते जीता पाहारयन्ति पृथिवीशरीरं यावत् स्यात् । अपराण्यपि च खलु तेपामुदायोनिकानां वृक्षाणां शरीराणि नानावर्णानि याबदाख्यातानि। यथा पृथिवीयोनिशानां वृक्षार्णा चत्वारो गमाः, अभ्यारहाणामपि तथा तृगानामोपवीनों हरितानां चत्वार आलापका भणितव्या एकैकम् । अथाऽपरं पुराख्यातमिहैकतये सत्ता उदायोनिका उदकसंभवा यावत् कर्मनिदानेन तत्र व्युत्क्रमा, नानाविधयोनिकेषु उदकेषु उदकत्या अवकतया पनसतया शैचालतया कलम्वु नया हडत्या कसेतकतया कच्छ. भाणियतया उत्पलतया पद्मतया कुशुदखया नलिनतया सुभगतना सुगन्धिकतया पुण्डरीकमहापुण्डरी रुपमा शतपत्रदया सहस्रपत्रया एवं कल्हारकोकनदतया'अरविन्दतया तामरसतया विसविसमृणालपुष्करतया पुष्कराक्षशतया विर्तन्ते, ते जीवा स्तेषां नानाविधयोनिकानामुदकानां स्नेहमाहारयन्ति । ते जीवा आहार, यन्ति पृथिवीशरीरं यावत् स्यात्, अपराण्यपि व खलु तेपामुदकयोनिकानामुदकानां यावत् पुष्कराक्षकाणां शरीराणि नानावर्णानि याबदाख्यातानि। एकश्चैव आलापकः ॥१०१२-५४॥
टीका---पुनरप्याह-'अहावर' अथाऽारम् 'पुरक्खाय' पुराख्यातम् इहेगा. या सत्ता' इहैकतये सच्चाः-वनस्पतिमाणिनः 'पुढवीनोणिया' पृथिवीयोनिकाः
'अहावरं पुरकखाय' इत्यादि । टीकार्थ-तीर्थकर मावान ने वनस्पति का अन्य भेद भी कहा 'अहावर पुरक्खाय' त्यादि ટીકાઈ–વીર્થકર ભગવાને વનસ્પતિના અન્ય-બીજા ભેદ પણ કહ્યા सु० ४८