________________
सूत्रकृताङ्गसूत्रे
अन्वयार्थः- (कल्लाणे पावर वादि) कल्याण:- कल्याणवान तत्र कल्याणं वाञ्छितार्थमाप्तिस्तद्वान् अथवा पापन न हि कश्विदेकान्ततः कल्याणवान् एका स्वतः पापवान् वा इत्याकारकः (ववहारो) व्यवहारः (ण विज्जइ) न-नैव विद्यते सभवति, यद्यपि एका स्थितिः तथापि (वाळपंडिया समणा) वालपण्डिताः श्रमणाः बाळाः सदसद्विवेकविकलाः सन्तः स्वात्मानं पण्डितं मन्यमानाः शाक्यादयः (जं वेरं तं ण जाणंति) यद् वैरमेकान्तपक्षाश्रयात् समुत्पद्यमानं वैरं कर्मधरू तद्वैरं कर्मबन्धलक्षणं न जानन्ति इति ॥ २९ ॥ -
टीका- 'कल्ला' कल्याणम् - वाच्छिवार्थमाप्तिरूपम् तद्वान् 'पावर चावि' पापको वापि पापवान् इत्येतादृशः 'ववशरोण विज्ज' व्यवहारो लोके न विद्यते ।
५४४
है अर्थात् सत् असत् के विवेक से रहित होते हुए भी अपने आप को पण्डित मानते हैं वे एकान्त पक्षका अवलम्वन से उत्पन्न होने वाले 'जं वेरं तं ण जाणंति यद्वैरं तन्न जानाति' जो वैर होता है उनको अर्थात् कर्म पन्धको नहीं जानते है ॥२९॥
बाल
अन्वयार्थ — कोई पुरुष एकान्तनः कल्याणवान् है या पापवान् है, ऐसा व्यवहार नहीं होता है, फिर भी जो शाक्य आदि श्रमण, पंडित हैं अर्थात् सत् असत् के विवेक से रहित होते हुए भी अपने आपको पण्डित मानते हैं, वे एकान्त पक्ष का अवलंबन से उत्पन्न होने वाले वैर को अर्थात् कर्मबन्धन को नहीं जानते हैं ||२९||
टीकार्थ - अभीष्ट अर्थ की प्राप्ति कल्याण और उससे विपरीत पाप कहलाता है । यह पुरुष सर्वथा कल्याण का भाजन है, एकान्त पुण्यवान्
અર્થાત્ સત્ અસત્તા વિવેક વિનાના રાવા છતાં પણ પેાતાને પતિ માને छे, तेथेो भेान्त यक्षना स्वीअस्थी थवावाणु 'ज वेर' तं ण जाणति - यद्वैर तन्न जानाति' ने २ छे, तेने रर्थात् धने लगता नथी ॥२॥
અન્વયા ——કાઈ પુરૂષ એકાન્તતઃ કલ્યાણવાન્ છે અથવા પાપવાન છે એવા વ્યવહાર થતેા નથી છતાં પણ જે શાકય વિગેરે શ્રમણુ ખાલપતિ છે અર્થાત્ સત્ અસત્આના વિવેકથી રહિત હાવા છતાં પણ પાતે પાતાને પતિ માને છે. તે એકાન્ત પક્ષના અવલમ્બનથી ઉત્પન્ન થવાવાળા વેરને અર્થાત્ ક્રમ મધને જાણતા નથી ।।રા
ટીકા--ઈષ્ટ વસ્તુની પ્રાપ્તિ કલ્યાણ કહેવાય છે અને તેનાથી ભિન્ન પાપ કહેવાય છે. આ પુરૂષ સર્વથા કલ્યાણુનુ પાત્ર છે. એકાન્ત પુણ્યશાળી