________________
· समयार्थबोधिनी टीका द्वि. श्रु. अ. ५ आचारश्रुतनिरूपणम्
- ५४३
तन्न सम्यक् प्रतिभाति । सर्वस्याऽशुचित्वे तदुपास्यदेवानपि अशुचिरतिवर्त्ततइति गता दर्शनकथाः | अतः सर्वे पदार्था अशुचिरूपा इति न श्रद्दध्महे । स्वद्रव्यक्षेत्रकालादिरूपेण रसोऽपि अमन्तः परद्रव्यादिना स्युः । अतः सामान्यतः कल्याणस्य निराकरणं न सम्यक् । अतः सदेव कल्याणं पापं चेति |२८| मूलम् - केल्लाणे पाए वा, वि वैवहारो ण विज्जइ ।
'जं 'वेरं तं ने जीणंति, समणा बालपंडिया ॥२९॥ 1- कल्यागः पापको वापि व्यवहारो न विद्यते ।
छाया
द्वैरं तन्न जानभि श्रमणा वालपण्डिताः ॥ २९॥
''--
}
7
ܐ ܨ ،
यह कथन सत्य नहीं है । सब को अशुचि मानने पर उनके उपास्य देव को भी अशुचि मानना पडेगा । ऐसी स्थिति में उनका दर्शन ( रत) ही लुप्त हो जाता है । अतः दृश्यमान सब पदार्थो को अशुचि नहीं मानना चाहिए। सब स्वकीय द्रव्य क्षेत्र काल और भाव से सत् हैं और परद्रव्य क्षेत्र काल और भाव की अपेक्षा असत् हैं । इस प्रकार साधारणतया कल्याण का निराकरण करना ठीक नहीं है । कल्याण और पाप दोनों का अस्तित्व है ||२८||
'कल्लाणे पावए वावि' इत्यादि ।
शब्दार्थ -- 'कल्लाणे पावए वावि-कल्याणः पापको चापि' कोई पुरुष एकान्ततः कल्याणवान् है, अथवा पापवान् है ऐसा 'ववहारो - व्यवहारः ' व्यवहार 'ण - विज्जइ-न विद्यते' नहीं होता है तो भी 'बालपंडिया समणा - बालपण्डिताः श्रमणाः' जो शाक्य आदि श्रमण बालपंडित
નથી. બધાને જ અશુચિ-અપવિત્ર માનવાથી તેમના આરાધ્ય દેવને પણ અશુચિ જ માનવા પડશે આ સ્થિતિમાં તેએાના ઇન-મતને લેપ, થઈ જાય છે. તેથી જ બધા જ પદાર્થોને અશુચિ-અપવિત્ર માનવા ન જોઈએ. બધા જ પેાતાના દ્રવ્ય, ક્ષેત્ર, કાળ અને ભાવની અપેક્ષાથી સત્ છે, અને પરના દ્રવ્ય, ક્ષેત્ર, કાળ અને ભાવની અપેક્ષાથી અસત્ છે. આ પ્રમાણે સાધારણુ પણાથી કલ્યાણુનુ નિરાકરણુ કરવુ તે ખરાખર ની, કલ્યાણુ અને પાપ અનેનું અસ્તિત્વ છે તેમ માનવું જોઈએ. ૨૮૫
'कल्याणे पाव वा वि' इत्यादि
शब्दार्थ –'कल्ला पावद वावि-कल्याण. पोपको वापि' । ३ष એકાન્તતઃ-નિશ્ચિત રૂપથી કલ્યાણુવાન છે અથવા પાપવાન્ છે. એ પ્રમાણેના 'ववद्दशि-व्यवहार' व्यवहार 'ण विज्जइ- न विद्यते' थतो नथी. तो पशु 'बाल
• पंडिया समणा - वालपण्डिताः श्रमणाः' ने शाक्य विजेरे श्रमयु 'मासयस्ति थे,
"