________________
सूत्रकृताङ्गम मूलम्-सुयं मे आउप्तं तेण भगवया एवमक्खायं इह खलु आहारपरिणाणामायणे, तस्त णं अयमद्वं-इह खलु पाईणंवा सव्वओ सव्वाति चणं लोगसि चत्तारि वीयकाया एवमाहिति, तं जहा-अग्गवीया मूलबीया पोरवीया बंधवीया, तेसिं च णं अहाबीए णं अहावगासेणं इहेगइया सत्ता पुढवीजोणिया पुढवीसंभवा पुढवीवुकमा तज्जोणिया तस्संभवा तदुवकमा कम्मोवगा कामणियाणेगं तत्थ वुकमा णाणाविहजोणियासु पुढवीस रुक्खत्ताए विउति। तेजीवा तसिंगाणाविहजोणियाणं पुढवीणं सिरोहमाहारांति, ते जीवा आहारैति पुढवीसरीरं आउसरीरं तेउसरीरं वाउसरीरं वगस्तइसरीरं। णाणाविहाणं तसथावराणं पाणाणं सरीरं अचित्तं कुचंति परिविद्धत्थं तं सरीरं पुवाहारियं तयाहारियं विपरिणयं सारूविकडं संतं। अवरेऽवि यणं तेसि पुढविजोणियाणं रुक्खाणं सरीराणाणावपणाणाणागंधा णाणारसा णाणाफासा णाणासंठाणसंठिया णाणाविहसरीरपोग्गलविउविया ते जीवा कम्मोववन्नगा भवंतीति मकवायं सू. ११४३। ___छाया-श्रुत मया आयुष्मता तेन भगवता-एत्र माख्यानम् इह खलु आहार. परिज्ञानामाध्ययनम् तस्य खलु अयमः, इह खल प्राच्यां वा ४ सर्वतः सर्वस्मिंश्च खलु लोके चत्वारो वीनकाया एवमाख्यायो, तद्यथा अग्रवीनाः मूलवीजाः पर्वबीजाः स्कन्धवीजाः। तेपाश्च खलु यथावीजेन यथाऽप्रकाशेन इहैकतये सत्ताः पृथिवीयो. निकाः पृथिवीसम्भाः पृथिवीव्युत्क्रमाः तद्योनिकाः तत्सम्भवास्तव्युत्क्रमा: फर्मोपगाः कर्मनिदानेन तत्र व्युत्क्रमाः, नानाविधयोनिकासु पृथिवीषु वृक्षतया विवत्तन्ते । ते जीवाः नानाविधयोनिकानां तासां पृथिवीनां स्नेहमाहारयन्ति । ते जीवा आहारयन्ति पृथिवीशरीरमशरीरं तेजः शरीरं वायुशरीर वनस्पतिशरीरम् । नानाविधानां त्रमस्थावराणां पाणानां शरीरमचित्तं कुर्वन्ति परिविध्वस्तं तच्छरीरं