________________
समयार्थबोधिनी टीका द्वि. श्रु. अ..२ क्रियास्थाननिरूपणम्
टीका-पर्वधर्माणां प्रधानभूतो धर्मोऽहिंसाधर्मः स च सर्वशास्त्राणां सारभूत इति घोतयितु. मुपत्तिपूर्वक पइविंशतितमं सूत्रनाइ-ते ,सन्चे' इत्यादि । 'ते सव्वे ते सर्वे 'पावाउया' पावादुका:-अन्यरताऽजलम्धिनो ये सर्वज्ञप्रतिपादिन तमागमं न मन्यन्ते तेषां नाम पादुका स्ते संख्यया त्रिषष्ट्यधिकत्रिशतसंख्यकाः आदिकराः, एते वादिनः एवं वदन्ति वयमें। धादिकार, केनिमे आदिकरास्तबाह-'धम्माणं' धर्माणाम. ते कयंभूतास्तत्राह-'णाणापमा' नानापज्ञा:अनेकपकारकमतिमन्तः 'जाणाछंद, नानाछन्दसोऽनेकपकारकाऽमिपायवन्ता, 'णाणासीला' नानाशीला:-नानावान्तः 'णाणादिट्ठी' नानादृष्टया-नानादृष्टि:दर्शनं येषां ते तथा,' 'णाणारुई' नानारुवयः नानाऽभिप्रायवन्तः 'गाणा. रंभा' नानाम्मा:-अनेकपकारकाऽऽरम्ममाम्मारिः 'जागाज्यवसागसंजुता' नानाऽपसानसंयुक्ताः-अनेकमकारकनिवन्तः 'एग महं मंडलिकं किच्चा - अहिंसाधर्म सर्व धर्मों में प्रधान है और वहीं समस्त शास्त्रो का सार है। इस तथ्य को प्रकट करने के लिए युक्ति पूर्वक छब्बीसवां सूत्र कहते है 'ते सम्वे' इत्यादि । ।
टीकार्थ-जो अन्य मत का अवलम्बन करने वाले और सर्व के द्वारा प्रतिपादित आगम को न मानने वाले वादी हैं, उन्हें यहां प्रावादुक' कहा है। संख्या में वे तीन सौ त्रेप्सठ हैं। उनका यह कहना है कि हम ही धर्मों की आदि करने वाले हैं। वे नाना प्रकार की प्रज्ञा वाले है अर्थात् उनकी समझ परस्पर विराधो, होने से अनेक प्रकार की है। उनके अभिप्राय, शील व्रत, दर्शन और रुचि भो नाना प्रकार को हैं। वे अनेक प्रकार के आरंभ समारंभ किया करते हैं । और उनके निश्चय भी अनेक प्रकार के होते हैं। '. - अहिंसा धमः संवा धर्नामा प्रधान-भुण्य छे. मन मे शालीना સારે છે. આ સત્ય-તથ્યને બતાવવા માટે યુક્તિ પૂર્વક છવીસમું સૂત્ર કહેवामां आवे छे-'ते सव्वे' याति . ..., ટીકાંઈ–-જેઓ અન્ય મતનું અવલમ્બન કરવાવાળા અને સર્વજ્ઞ દ્વારા
પ્રતિપાદન કરવામાં આવેલા આગમને ન માનવાવાળા વાદી છે. તેઓને 'અહિયાં પ્રાવાક કહેલ છે. તેઓ, ત્રણને મઠની સખ્યામાં છે તેઓને કહેવું એ છે કે–અમે જ ધર્મની આદી કરવા વાળા છીએ તેના અનેક પ્રકારની પ્રજ્ઞાવાળા છે. અર્થાત્ તેઓની સમજણ પરસ્પર વિરોધી હોવાથી અનેક પ્રકારની છે. તેઓને અભિપ્રાય શીલ-વ્રત- દર્શન અને રૂચિ પણ અનેક પ્રકારની છે કે એ અનેક પ્રકારને આભ સમારંભ કર્યા કરે છે. म तसान' भन: R . . . . . . .