________________
सार्थबोधिनी टीका द्वि. श्रु. अ. २ क्रियास्थान निरूपणम्
૨૭
अधर्मापेक्षया धर्मबाहुल्यात् नाधर्मक्षयम् अपितु धर्मरक्ष एव गण्यते, प्राधान्येन व्यपदे ॥ भवन्तीति न्यायात् । यथा चन्द्रः किरणैरेव व्यपदिश्यते, न कलङ्केन । desertatः ? किरणैः कलङ्कस्याऽभिभूतत्वात् तदेतस्मिन् अपि पक्षेर्मो धर्मैरभिभूतो भवति । एतस्य धर्मपक्षे एवान्वर्भावः । येऽल्पेच्छा अल्पपरिग्रहन्तो धार्मिकाः धर्मानुगाः उत्तमव्रतधारकाः तेऽत्र पक्षे समाविष्टा भवन्ति । ते पुरुषाः स्थूलपणातिपातेभ्यो नित्ता, अनिवृत्ताश्च सूक्ष्मेभ्यः यन्त्रपीडनादिभिर्निवृत्ताः भवन्तीति । साम्प्रतमक्षरार्थः यतन्यते
'अहावरे' अथाऽपर: 'तच्चरस ठाणस्स' तृतीयस्य स्थानस्य 'मिस्सगस्त' मिश्रकस्य देशविrder eranस्य 'विभंगे' विभङ्गो विचारः 'एवमाहिज्जई' एवं - वक्ष्यमाणप्रकारेणाऽऽख्यायते, 'इह खलु पाईणं चा४' इह खलु माच्यां वा, प्रतीच्यां वा, इत्यादिक्रमेण ज्ञातव्यम्, 'संवेगइया मणुस्सा भवंति' सन्त्येकतयेलता होने से यह अधर्म पक्ष नहीं है, अपितु धर्मपक्ष ही गिना जाता है । प्रधानता को लेकर ही शब्द का प्रयोग किया जाता है, ऐसा न्याय है । जैसे चन्द्रमा का कथन किरणों से ही होता है, कलंक ले नहीं, क्योंकि उसका कलंक किरणों के द्वारा ढक जाता है । इसी प्रकार इस - पक्ष में अधर्म धर्म से अभिभूत हो जाता है, अतएव इसका धर्मपक्ष में ही अन्तर्भाव होता है। इस पक्ष में उनका समावेश होता है जो अल्प इच्छा और अल्प परिग्रह वाले, धार्मिक, धर्मानुगामी और उत्तम व्रतों के धारक होते हैं, वे पुरुष स्थूल प्राणातिपात आदि पापो से निवृत होते हैं, परन्तु सूक्ष्म पापों से निवृत्त नहीं होते । यन्त्र पीडन आदि पाप बहु कृत्यों से भी निवृत्त होते हैं । अब शब्दार्थ लिखा जाता है
तीसरे स्थान मिश्रपक्ष - देशविरत श्रावक का विचार आगे कहे अनुसार है - इस लोक में पूर्व, पश्चिम, दक्षिण और उत्तर दिशा में
છે. તેથી આ પક્ષના ધ' પક્ષમાંજ અંતર્ભાવ થાય છે. જે અલ્પ ઈચ્છા, 'અને અલ્પ પરિગ્રહવાળા, ધાર્મિક, ધર્માંનુગામી અને ઉત્તમ વ્રતાને ધારણ કરવાવાળા હાય છે, તે પક્ષમાં આને સમાવેશ થાય છે. તે પુરૂષા સ્થૂળ પ્રાણાતિપાત વિગેરે પાપાથી નિવૃત્ત હાય છે, પરંતુ સૂક્ષ્મ પાપેાથી નિવૃત્ત નથી હાતા યન્ત્ર (ઘાણીથી પીલવુ. દળવુ. વિગેરે) પીડન વિગેરે અધિક પાપવાળા કુત્ચાથી પણ નિવૃત્ત થતા નથી
હવે શબ્દાર્થ ખતાવવામાં આવે છે. ત્રીજા સ્થાન મિશ્ર પક્ષ-દેશવિરત શ્રાવકના વિચાર આગળ કહ્યા પ્રમાણે છે. આ લેાકમાં પૂર્વ, પશ્ચિમ દક્ષિણ
1