________________
सूत्रकृताङ्गसूत्रे
देवासुरनागसुवण गजक्खरक्ख सकिन्नर किंपुरिस गरुलगंधव्वमहोरगाइएहिं देवगणेहिं निग्गंथाओ पावयणाओ अणइकर्मणिज्जा इणमेव निम्गंथे पावयणे णिस्संकिया णिकखिया निव्वितिमिच्छा लखट्टा गहियट्टा पुच्छियट्टा विणिच्छियद्वा अभिगयट्टा अट्टिमिज्जापेमाणुरागस्ता अथमाउसो ! निग्गंथे पावयणे अयं अट्ठे अयं परमठ्ठे सेसे अड्डे उसियफलिहा अवगुयदुवारा अचियंत्तंतेउरपरघरपवेसा चाउदसमुद्दिद्वपुण्णिमालिगीसु पडिपुन्नं पोसहं सम्मं अणुपालेमाणा समणे निग्गंथे फासुए सणिज्जेणं असणपाणखाइमसाइमेणं वत्थपडिउन हकंबलपायपुंछणेणं ओतहसज्जेणं पीठफलक सेजासंथारएणं पडिला - माणा बहूहिं सीलव्वयगुणवेरमणपच्चकखाणपोसहोव वासेहिं अहापरिगहिएहिं तवोकम्मेहिं अप्पाणं भावेमाणा विहरति । ते णं एयारुवेणं विहारेणं विहरमाणा बहूई वासाई समणोवासगपरियागं पाउणंति पाउणित्ता आवाहंसि उत्पन्नंसि वा अणुपपन्नंसि वा बहूई भत्ताई पच्चकखात्ता बहूई भत्ताई अणसणाए छेति । बहूई भत्ताई अणसणाए छेइत्ता आलोइयपडिकंता समाहिपत्ता कालमासे कालं किच्चा अन्नयरेसु देवलोएस 'देवत्ता उत्तारो भवति, तं जहा - महड्डिएसु महज्जुइएसुः जाव महासोक्खेसु सेसं तहेव जाव एस ठाणे आयरिए जाव एतसम्म साहू । तच्चस्स ठाणस्स मिस्सगस्त विभंगे एवं आहिए | अविरई पडुच्च वाले आहिज्जइ, विरई पडुच्च पंडिए
३२४
ज्ज