SearchBrowseAboutContactDonate
Page Preview
Page 576
Loading...
Download File
Download File
Page Text
________________ मोधिनी टीका द्वि. अ. अ. २ क्रियास्थाननिरूपणम् ३१३ आगमिष्यद्भद्रका: 'यावि भवति' चापि भवन्ति 'एस ठाणे आयरिए' एतत्स्थानमार्यम् 'जाव सव्त्रदुक्खपदीणमग्गे' यावद् - सर्वदुःखम हीणमार्गः - एतदेव स्थानं सर्वदुःखान्तकरं भवतीत्येतावता - आर्यत्वम् 'एव सम्मे' एकान्तसम्यक् - मिथ्यात्वाविर स्यादिदोषरहितत्वात् 'सुमाहू' सुमाधु चैवत्स्थानम्, सर्वदुःखरहितत्वात् 'दोच्चरस' द्वितीयस्य 'ठाणस्स' स्थानस्य 'धम्मपक्खस्स' धर्मपक्षस्य 'विभंगे' विभङ्गः - विचारः 'एवमादिए' एवमाख्यातः यथोक्तप्रकारेण द्वितीयस्य धर्मस्थानस्य विचारोऽभव दिति । एतावता विवेकिभि धर्मपक्ष एव - आदर्त्तव्यः इति ॥ मु० २३ ||३८ मूलम् - अहावरे तच्चरस ठाणस्स मीसगस्स विभंगे एवमाहिज्जइ इह खलु पाईणं वा४ संतेगइया मणुस्सा भवति, तं जहा - अपिच्छा अप्पारंभा अष्पपरिउगहा धम्मिया धम्माणुया जाव धमेणं चैव वित्तिं कप्पेमाणा विहरंति, सुसीला सुव्वया सुपडियाणंदा साहू एगच्चाओ पाणाइवायाओ पडिविरया जावजीवाए एगच्चाओ अपडिविरया जाव जे यावणे तहष्पगारा सावज्जा अबोहिया कम्मता परपाण परितावणकरा कज्जंति तओ व एगच्चाओ अप्पडिविरया । से जहा णामए समणोवागा भवंति अभियजीवाजीवा उवलद्धपुण्णपावा आसवसंवरवेयणा णिज्जरा किरियाहिगरणवंध मोक्खकुसला असहे यह धर्म स्थान आर्यजनों का स्थान है यावत् समस्त दुःखों के क्षय का मार्ग है । मिथ्यात्व अधिरति आदि दोषों से रहित होने के कारण एकान्त सम्यकू मार्ग है। समस्त दुःखों से रहित होने के कारण सुसाधु मार्ग है । दूसरे स्थान धर्मपक्ष का यह विचार कहागया है । विवेकीजनों को धर्म पक्ष का ही आदर करना चाहिए ||२३|| આ ધર્મસ્થાન આજનાનું સ્થાન છે. યાવત્ સવ દુઃખાના ક્ષયને માર્ગ છે. મિથ્યાત્વ, અવિરતિ વિગેરેથી રહિત હાવાથી સુસાધુ માર્ગ છે આ પ્રમાણે આ બીજા ધપક્ષ સ્થાનને આ વિચાર કહેવામાં આવેલ છે. વિવેકી મનુષ્યએ ધર્મ પક્ષના જ આદર કરવા જોઈએ. ા૨ા सू० ४०
SR No.009306
Book TitleSutrakrutanga Sutram Part 04
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1971
Total Pages791
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size45 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy