SearchBrowseAboutContactDonate
Page Preview
Page 560
Loading...
Download File
Download File
Page Text
________________ समयार्थबोधिनी टीका द्वि. श्रु. अ. २ क्रियास्थान निरूपणम् २९७ गगनतलमिव निरालम्बनाः यथा गगनतलम् आलस्यनं विनैव तिष्ठति तद्वत् स्त्रा लम्वना इमे भवन्ति । 'वाउवि अप्पडिवद्धा' - वायुरिव अपतिवद्धः अपतिवद्धविहारिणः 'सारदसलिलं व सुद्धहियया' शारदसलिलमिवशुद्रहृदया। यथा- शरज्ञ्जलं निर्मलं तथा तेपामन्तःकरणमपि अकलुषितम् 'पुक्खरपत्तं व निरुत्रलेवा' पुष्करपत्रमित्र निरुपलेपाः यथाऽगाधपयः - पूरितायामपि पुष्करिण्यां पुष्करदलं तत्स्थं तदवस्थमेव - स्वप्रकृतिस्थमेव किन्तु न लिप्यतेऽम्भसा, तथा इमेऽपि पुरुषधौरेयाः असारे : संसारे कर्मजलै र्न लिप्यन्ते, ' कुम्मो इन गुत्तिदिया' कूर्मइव गुप्तेन्द्रियाः 'विहग इन चिपका' विग इव विमुक्त: यथा गगनविहारिणः स्वच्छन्दाः विहतास्त 'थेमे महात्मानो - ममत्वभावरहिताः स्वच्छन्दा भवन्ति । 'खग्गविसाणं व एग जाया' खङ्गिविषाणमिवैकजानाः यथा - खङ्गि मृगस्य विषाणमेकमेकस्वभावतो भवति 'भारं पक्खीव अप्पमत्ता' मारण्डपक्षी वाममत्ताः - प्रमादरहिताः 'कुंजरो इव सोंडीरा' कुञ्जर इव शौण्डीराः यथा हस्ती शौण्डीरो वृक्षादीनां विदारणे समर्थ वे आकाश के समान निरवलम्ब होते हैं अर्थात् किसी का आश्रय नहीं लेते। वायु के समान अप्रतिबद्ध विचरण करते हैं। जैसे शरद ऋतु का जल निर्मल होता है, उसी प्रकार उनका अन्तःकरण निर्मल होता है । वे कमल पत्र के जैसा राग-द्वेष आदि के लेप से रहित होते हैं । कूर्म की भांति गुप्तेन्द्रिय होते हैं। जैसे आकाश विहारी पक्षी स्वाधीन होता है उसी प्रकार वे महात्मा ममत्व के बन्धन से रहित होने के कारण स्वाधीन होते हैं। जैसे गेंडे का एक ही सींग -होता है, उसी प्रकार वे मोहादि से मुक्त होने के कारण एकाकी होते हैं । भारण्ड पक्षी के समान अप्रमत्त होते हैं। कुंजर के समान - તેએ આકાશની જેમ અવલમ્બન વિનાના હોય છે અર્થાત્ કાઈના શુ આશ્રય લેતા નથી. વાયુ પ્રમાણે રાકાણુ વર વિચરણ કરે છે. જેમ શરદ્ ઋતુનુ પાણી નિમાઁલ-ચામુ' હાય છે, એજ પ્રમાણે તેમનું અંતઃકરણુ નિર્દેલ હાય છે. તે કમળના પાનની જેમ રાગ-દ્વેષ વિગેરેના લેપ વિનાના હાય છેઠાચમાની જેમ ગુપ્તેન્દ્રિય હોય છે. જેમ આકાશમાં જનારા પક્ષિયે સ્વાધીન હાય છે, એજ પ્રમાણે મહાત્માએ મમત્વના ખંધનથી રહિત ડાવાના કારણે સ્વાધીન હાય છે જેમ ગેંડાનુ એક જ સીંગ હાય છે, તેજ પ્રમાણે તેઓ મેહ વિગેરેથી મુક્ત હાવાથી એકલા જ હોય છે. ભારડ પક્ષીની જેમ અપ્રમત્ત હાય છે. કુંજરની જેમ શાંડીર હાય છે, सू० ३८
SR No.009306
Book TitleSutrakrutanga Sutram Part 04
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1971
Total Pages791
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size45 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy