________________
समयार्थबोधिनी टीका द्वि.श्र.अ.२ क्रियास्थाननिरूपणम्
२९५ वणकरा' परमागपरितापनहराणि -याणातिपातसाधनाराणि कर्माणि 'कन्जंति' क्रियन्तेऽनानिमिः 'तओ वि पडिविरया जाव जीवाए' तत स्तादृशप्राणातिपात. क्रियातः पतिविरतास्ते भवन्ति यावज्जीवनम् । से जहाणामए' तद्यथानाम 'अणगारा' - अनगारा:-ते धार्मिकपुरुषाः गृहपरिवारादिभिविरहिताः सन्तः 'भगवंतो' भगवन्तः-भाग्यवन्तो भवन्ति 'इरियासमिया भासासमिया' ईर्यासमिता भाषासमिता:-ते ईर्यासमितेर्भापासमितेश्च सम्यकपरिपालका भवन्ति 'एसणासमिया' एषणासमिताः 'आयाणभंडमत्तणिक्खेवणास मिया' आदान माण्डमात्रानिक्षेपणा. समिता:-धर्मोपकरणपात्रवस्त्रादीनां ग्रहणस्थापनसमितिभिर्यु काः भवन्ति 'उ चारपासवणखेलसिंघाणजल्लपडिद्वावणिया समिया' उच्चारमनगखेकसिंघाणमलपतिष्ठापनसमिता:- मूत्रपुरीषष्ठीवनशरीरमलादिशात्रोक्तप्रतिष्ठापनममितिमियुक्ताः सदा भवन्ति । 'मणसमिया' मनःसमिताः 'वयसमिया' वचःसमिताः 'कायसमिया' कायसमिताः 'मणगुत्ता' मनोगुप्ताः 'वयगुत्ता, वचोयताः 'कायगुत्ता' कायगुप्ता:-मनोवाकायगुमा इत्यर्थः, 'गुत्ता' गुप्ता:-पभ्य आस्रवेभ्यः 'गुति दिया' गुप्तेन्द्रियाः-गुप्तानि-विषयभोगेभ्य इन्द्रियाणि-श्रोत्रादीनि येषां पापी लोग जिन सावद्य एवं अयोधिजनक कर्मों को करते हैं उनसे यावज्जीवन निवृत्त होते है।
वे धर्मनिष्ठ पुरुष अनगार अर्थात् गृहपरिवार आदि से रहित होते हैं, भाग्यवान होते हैं, ईर्यासमिति भाषा समिति एषणा समिति आदान भाण्डामात्रनिक्षेपणसमिति, उच्चारप्रस्त्रयणखेलसिंघाण मलप्रतिष्ठापना समिति से अर्थात् पांचों समितियों से युक्त होते हैं। मन वचन और कायकी समिति से युक्त होते हैं। मनोगुप्त वधनगुप्त और कायगुप्त होते हैं। समस्त आनवों से गुप्त होते हैं। अपनी इन्द्रियों को विषयों से गोपन करके रखते हैं। नव चाडो के પાતને જીવન પર્યત ત્યાગ કરવાવાળા, તથા બીજા પાપી લેકે જે સાવધ અને અબાધિ જનક કર્મો કરે છે, તેનાથી જીવન પર્યન્ત નિવૃત્ત રહે છે
તે ધર્મનિષ્ઠ પુરૂષ અનાર અર્થાત્ ઘર અને પરિવાર વિગેરેથી રહિત હોય છે. ભાગ્યવાનું હોય છે ઈર્ષા સમિતિ, ભાષા સમિતિ, એષણા સમિતિ આદાનભાડ માત્ર નિક્ષેપણ સમિતિ, ઉચ્ચાર પ્રસવણ ખેલ સિંઘાણ" મલ પ્રતિષ્ઠાપના સમિતિથી અર્થાત્ પાંચ પ્રકારની સમિતિથી યુક્ત હોય છે. મન, વચન, અને કાયસમિતિથી યુક્ત હોય છે. મને ગુપ્ત, વચન ગુપ્ત અને કાયમ હોય છે. સઘળા આસૂવેથી ગુપ્ત હોય છે, પિતાની ઇન્દ્રિ