________________
२९३.
समयाथैवोधिनी टीका द्वि. श्रु. अ.२ क्रियास्थाननिरूपणम् अगतयः अकण्डयकाः अनिष्ठीवना।' एवं यथौषपातिके' धुकेशश्मश्रुरोमनखाः सर्वगात्र परिकर्मविप्रमुक्तास्तिष्ठन्ति । ते खलु एतेन विहारेग विहरन्त: बहूनि वर्षाणि श्रामण्यपर्यायं पालयन्ति बहुवयाम् आवाधायामुत्पन्नायामनुत्पनायां वा बहूनि भक्तानि प्रत्याख्यान्ति, मत्याख्याय बहूनि भक्तानि अनशनेन छेदयन्ति, अनशनेन' छेदयित्वा यदर्थाय क्रियते नग्नमावः मुण्ड मावः अस्नानभावः अदन्तवर्णका अच्छ त्रका अनुत्पानका, भूमिशय्याफलकशय्या काष्ठशय्या केशलोचः ब्रह्मचर्यवासः परगृहप्रवेशः लब्धापलब्धानि मानापमानानि होलनाः निन्दनाः खिंसनानि गर्हणाः तर्जनानिताडनानि उच्चावचाः ग्रामकण्टका द्वाविंशतिः परोपहोपसर्गाः अधिकाः सह्यन्ते तमर्थम् आराधयन्ति तमर्थमाराध्य चरमोच्छवासनिःश्वासैः अनन्तमनुत्तर निर्याघातं निरावरणम्, कृत्स्नं परिपूर्ण केवलवरज्ञानदर्शनं समुत्पादयन्ति सम साध तत्पश्चात् सिध्यन्ति बुध्यन्ते मुच्यन्ति परिनिर्वान्ति सर्वदुःखानामन्तं कुर्वन्ति । एकाचया पुनरेके भयत्रातारो भवन्ति । अपरे पुनः पूर्वावशेषेण कालमासे काल कृत्वा अन्यतरेषु देवलोकेषु देवत्वाय उपपत्तारो भवन्ति तद्यथा-महद्धि केषु महा. धुतिकेषु महापराक्रमेषु महायशस्विषु महावलेषु महानुमावेषु महासौख्येषु ते खल सत्र देवाः भवन्ति' महद्धिका महाद्युतिकाः यावन्महासौख्याः हारविराजितवक्षस: - कटकत्रुटितस्तम्भितभुजाः अगमकुण्डलमृष्टगण्डतलकर्णपीठधराः विचित्रहस्ताभरणाः विचित्रमालामौलिमुकुटाः कल्याणगन्धपवरवस्त्रपरिहिताः कल्याणपवरमा ल्यानुलेपनधराः भास्वरशरीराः मळम्बवनमालाधराः दिव्येन रूपेण दिव्येन वर्णन दिव्येन गन्धेन दिव्येन स्पर्शेन दिव्येन सङ्घातेन दिव्येन संस्थानेन दिव्यया ऋया दिव्यया शुत्या दिव्यया प्रभया दिपया छायया दिव्यया अर्चया दिव्येन तेजसा दिव्यया लेश्यया दशदिशः उद्योतयन्तः प्रभासयन्तः गतिकल्याणा स्थितिकल्याणा: आगामिभद्रकाश्चापि भवन्ति । एतत् स्थानम् आयें यावत् सर्वदुःखपहीगमार्गम् एकान्तसम्यक् सुसाधु । द्वितीयस्य स्थानस्य धर्मपक्षस्य विभङ्गः एवमाख्यातः ॥२३3३८॥
टीका-अधर्मपक्षो निरूपितः सम्पति-धर्मपक्षमाह-'अहावरे' इत्यादि । 'अहावरे' अथाऽपरः पूर्वस्मादधर्मपक्षाद्व्यतिरिक्तः 'दोच्चस्त' द्वितीयस्य 'ठाणस्स'
'अहावरे दोच्चस्स ठाणस्स, इत्यादि । ___टीकार्थ-अधर्म पक्ष का निरूपण करके अप धर्म पक्ष का कथन करते हैं प्रथम अधर्म पक्ष से विपरीत द्वितीय स्थान धर्म पक्ष का ___ 'अहावरे दोच्चस्स ठाणस्स' त्याल
ટીકાઈ–અધર્મ પક્ષનું નિરૂપણ કરીને હવે ધર્મપક્ષનું કથન કરે છે. પહેલા અધર્મ પક્ષથી ઉલ્ટ બીજું સ્થાન ધર્મ પક્ષનું છે. હવે તેને વિચાર