SearchBrowseAboutContactDonate
Page Preview
Page 555
Loading...
Download File
Download File
Page Text
________________ सूत्रकृतानसून छाया-अथाऽपरो द्वितीयस्य स्थानस्य धर्मपक्षस्य विभङ्गा, एवमाख्यायते, इह खलु पाच्यां वा ४ सन्त्ये कनये मनुष्या भवन्ति तद्यथा-अनारम्भाः अपरिग्रहाः धार्मिकाः धर्मानुगाः धर्मिष्ठाः यावद् धर्मेण चैत वृत्तिं कल्पयन्तो विहरन्ति, सुशीलाः सुव्रताः सुपत्यानन्दाः सुमाधव. सर्वतः प्राणातिपातात् प्रतिविरता: यावज्जीवनम्, यावद् यानि चान्यैः तथाप्रकाराणि सावधानि अयोधिकानि कर्माणि परमाणपरितापनकराणि क्रियन्ते ततः प्रतिविरताः यावज्जीवनम् । तद्यथा-नाम अनगाराः भगवन्तः ईसमिता: भापासमिताः एपणासमिताः आदानभाण्डमात्रा. निक्षेपणासमिताः उच्चारपस्रवणखेलसिंघाणमलप्रतिष्ठापनासमिता: मनासमिताः घचःसमिताः कायसमिताः मनोगुनाः बचोगुप्ताः कायगुप्ता: गुप्ताः गुप्तेन्द्रियाः गुप्तब्रह्मचर्याः अक्रोधाः अमाना: अमाया: मालोमाः शान्ता पशान्ताः उपशान्ता: परिनिवृत्ताः अनास्रवाः अग्रन्थाः छिन्नशोकाः निरूपलेपाः कास्यपात्रीव मुक्ततोयाः शङ्ख इव निरञ्जनाः जीव इनामतिहतगतमः गगनतलमिव निरवलम्बना वायुरिवामतिवद्वाः शारदसलिलमिव शुद्धहृदयाः पुष्करपत्रमिव निरूपलेपाः कूर्म इव गुप्तेन्द्रियाः विहग इव विममुक्ताः खजिविषाणमिवैकजाताः भारण्डपक्षीवालमत्ता कुझरइव शौण्डीराः वृषभइव जातस्थामानः सिंह इव दुर्धपीः मन्दर इवामकम्पा सागरइच गम्भीराः चन्द्र इव सोमलेश्याः सूर्यइव दीप्ततेजसः जात्पकाञ्चनमिव जातरूपाः वसुन्धरा इव सर्वस्पर्शविसहाः मुहुतहुताशन इव तेजसा ज्वलन्तः । नास्ति खलु तेषां भगवतां कुत्राऽपि प्रतिबन्धो भवति । स प्रतिवन्ध श्चतुर्विधः प्रज्ञप्तः तद्यथा-अण्डजे वा पोतके वा अपग्रहे चा पग्रहे वा यां यां दिशमिच्छन्ति तां तां दिशमप्रतिबद्धाः शुचीभूता लघुभूताः अल्पग्रन्थाः संयमेन तपसा आत्मानं भावयन्तो विहरन्ति । तेषां च खलु भगवतामियमेतद्रूपा यात्रामात्राटत्तिरभवत्, तद्यथा-चतुर्थभक्तं षष्ठं भक्तम् अष्टमं भक्तं दशम भक्तं द्वादशं भक्त चतुर्दशं भक्तम् अर्धमासिकं भक्त मासिकं भक्तं द्वैमासिकं भक्तं त्रैमासिकं भक्तं चातुर्मासिकं भक्तं पाश्चमासिकं पाण्मासिकम्, अत उत्तरं च खल्लु-उत्क्षिप्तचरकाः निक्षिप्तचरकाः उत्क्षिप्त-निक्षिप्तचराकार अन्तचरकाःमान्तचरका: रूक्षचरका समुदानचरकाः संसृष्टचरकाः असंसृष्टचरका: तज्जातसंसृष्टचरकाः दृष्टलाभिकाः अदृष्टलाभिकाः पृष्टलामिकाः अपृष्टलाभिकाः भिक्षालाभिका अभिक्षालाभिकाः अज्ञातचरकाः उपनिहितकाः संख्यादत्तयःपरिमित. पिण्डिपातिकाः शुद्धेपणाः अन्ताहारा प्रान्ताहाराः अरसाहाराः विरसाहाराः, रूक्षाहारा: तुच्छाहाराः अन्तजीविनः मान्तजीविनः आचाम्लिकाः पुरिमद्धिका निर्विकतिकार अमद्यमांसाशिनानो निकामरसभोजिन: स्थानाविता:मतिमास्थानान्वित उत्कटा सनिकाः पद्यकाः वीरातनिकाः दण्डायतिकाः लगण्डशायिनः अमावतार
SR No.009306
Book TitleSutrakrutanga Sutram Part 04
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1971
Total Pages791
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size45 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy