SearchBrowseAboutContactDonate
Page Preview
Page 531
Loading...
Download File
Download File
Page Text
________________ सूत्रकृतामसूत्र नाम केचित् पुरुयाः कलमममनिलमुद्गमापनिष्पावकुलत्थालिसन्दकपरिमन्यादिकेषु अत्यन्नं कराः मिव्यादण्डं प्रयुजते एवमेव तथा पकाराः पुरुाजाताः तित्तिर वर्त फलाफरूपोतक पजलमगमहिपवराहग्राहगोचाकूर्मसरिस्पादिकेषु अत्यन्तं क्रराः मिपाइण्ड प्रयुवन्ति याऽपि च तेषां बाह्या परिपद् भवति तद्यधा-दासो वा प्रेष्यो वा मृत को पा भागिको वा कर्म करो वा भोगपुरुपो वा तेपाञ्च च खलु अन्यतर. स्मिन् यथालयुकेऽप्यपरावे स्वयमेव गुरुकं दण्ड निर्वतयन्ति तद्यथा-इमं दण्डयत, इमं मुडयन, इमं तर्जयत, इमं ताडयत, इमं पृष्ठवन्धनं कुरुत, निगडबन्धनं कु61, इमं हाडी बन्धनं कुरुत, इमं चारवन्धनं कुरुत, इमे निगडयुगलसंकोचित मोटितं कुरुत, इमं हस्तच्छिन्ना कुरुत, इमं पादच्छिन्नकं कुरुत, इमं कर्मच्छिन्न के उम्त, इमं नासिकौष्ठशीप मुखच्छिन्नकं कुरुन, इमं वेदकच्छिन्नमच्छिन्नकं, पक्षस्फोटितं कुहन, इमं नयनोत्साटितं कुरुत, इमं दशनोत्पाटि वृपगोत्पाटितं जियोत्याटितम् अमलम्बितं कुरुत घर्पितं कुरुत घोलितं कुरुन, शूलार्पितं कुरुत, मुलाभिन्न कं कुरुत, क्षारवर्तिनं कुरुन, वध्यवर्तिनं कुरुत, सिंहपुच्छि कं कुरुन, नृपमपुच्छितकं कुरु I, दावाग्निदग्वाझं कुरुत, काकालीमांसखादिताङ्गं भक्तमान निम्धकमिमं यावज्जीवनं वधयन्धनं कुरुत, इममन्यतरेणाऽशुभेन कुमारेण मारयत । याऽपि च तस्य आभ्यन्तरिकी परिपद् भवति तद्यथा-माता वा पिता वा नाता वा भगिनी वा भार्या वा पुत्रा वा दुहितरो वा स्नुपा वा तेपामपि च पलु अन्यतरस्मिन् यथा लघु केऽप्यपराधे स्वयमेव गुरुकं दण्डं निर्वतयन्ति शीतोदकविकटे उत्क्षेपारो भवन्ति यथामित्रदोपप्रत्ययिके यावद् अहिताः पर. स्मिन् लोके ते दु.यन्ति शोचन्ति जूस्यन्ति तिप्यन्ति पीड्यन्ते परितप्यन्ति, ते दुःrवन शौचन रणनेपनपिट्टनपरितापनवधवन्धनपरिक्लेशेभ्योऽप्रतिविरता भवन्ति । पमेन ते खोकामेपु मृच्छिता. गृद्वाः प्रथिताः अध्युपपन्नाः यावद् वर्षाणि चतुःपञ्च पददश वा अल्पतरं वा भूयस्तरं वा कालं भुक्तमा भोग्यभोगान् भविम्य वैरायतनानि सञ्चित्य बहूनि पापानि कर्माणि उत्तन्नानि सम्भारकतेन कमला तपधा नाम अयोगोलको वा शेळगोळ कोवा उदके या प्रक्षिपमामः उदकतलमतिपय अयोधरणितलपतिष्ठानो भवति, एवमेव तथामकारः पुरुषजातः पर्गापवतः गुनबहुन, परपहलः वेबहुल: अप्रत्ययवहुळः दम्मबहुलः नियति . मानिवदुरः भागो बहुल: उत्पन्नाममाणघाती कालमासे कालं कुत्ता पाणितलमनिवर्य अधो नरकतळपतिष्ठानो भवति ॥०२०-३५|| ...,
SR No.009306
Book TitleSutrakrutanga Sutram Part 04
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1971
Total Pages791
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size45 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy