SearchBrowseAboutContactDonate
Page Preview
Page 530
Loading...
Download File
Download File
Page Text
________________ समयार्थबोधिनी टीका द्वि. श्रु. अ. २ क्रियास्थाननिरूपणम् २६७ -वा-कालं मुंजित्तु भोगभोगाइं पविसुइत्ता वेरायतणाई संचि. णित्ता वहुई पावाइं कम्माइं उस्सन्नाइं संभारकडेण कम्मणा से जहाँ णामए अयगोलेइ वा सेलगोलेइ वा उदगंसि वा पक्खित्ते समाणे उदगतलमइवइत्ता अहे धरणितलपइटाणे भवइ, एवमेव तहप्पगारे पुरिसजाए वज्जबहुले धूतबहुले पंकबहुले वेरवहुले अप्पतियबहुले दंभबहुले णियडिबहुले साइबहुले अयसबहुले उस्सन्नतसपाणघाई कालमासे कालं किच्चा धरणितलमइवइत्ता अहे णरगतलपइट्ठाणे भवइ ॥सू० २०॥३५॥ . ___ छाया-अथाऽपरःपथमस्प स्थानस्य अधर्मपक्षस्य विभङ्गः एवमाख्यायते । इह खलु माच्यां वा ४, सन्त्येकनये मणुष्या भवन्ति-गृहस्था: महेच्छा महारम्मा: महापरिग्रहाः अधार्मिकाः अधर्माऽनुगाः अधर्मिष्ठाः अधर्मख्यायिनः अधर्मपायजीविनः अधर्मपलोकिनः अधर्ममरञ्जनाः अधर्मशीलसमुदाचाराः अधर्मेण चैव वृत्ति कल्पयन्तो विहरन्ति । जहि छिन्धि, मिन्धि, विर्तकाः लोहितपाणयः चण्डा: रौद्राः क्षुद्राः साहसिकाः उत्कुश्चनवञ्चनमायानिकृतिकूटकपटसातिसंभयोगबहुलाः दुःशीलाः दुताः दुःमत्यानन्दाः असाधवः सर्वस्मात् माणातिपातात अपतिविरता यावज्जीवनं यावत् सर्वस्मात् परिग्रहादपतिविरता यावज्जीवनम् । सर्वस्मात् क्रोधाद् यावद् मिथ्यादर्शनशल्यादपतिविरताः, सर्वस्मात् स्नानोन्मर्दन, वर्णकगन्धविलेपनशब्दस्पर्शरसरूपगन्धमाल्यालकारादप्रतिविरताः यावज्जीवनम् । सर्वस्मात शकटरथयानयुग्यगिल्लिथिल्लिस्पन्दमानिका शयनासनयानवाहनभोग्य. “भोजनपविस्तरविधितः अपतिविरताः यावज्जीनम् । सर्वतः क्रयविक्रयमाषाधमाष. रूपकसंव्यवहारादपतिविरताः यावज्जीवनम्, सर्वस्माद् हिरण्यसुवर्णधनधान्यमणि'मौक्तिकशकशीलामवालादप्रतिविरता यावज्जीवनम् । सर्वस्मात् कूटनुलकूट मानांत अप्रतिविरता यावजीवनम्, सर्वस्मात् आरम्भसमारम्भादतिरिता यावज्जीवनम् । 'सर्वस्मात करणकारणतः अपतिविरताः यावज्जीवनम् । सर्वतः पचनपाचनतः पति'विरता यावज्जीवनम्। सर्वतः कुट्टनपिट्टनतर्जनताडनवन्धनपरिक्लेशादपतिविरताः ।' यावज्जीवनम् । येचाऽन्ये तथापकाराः सावद्या अवोधिकाः कर्मसमारम्भाः पर. माणपरितापनकरा ये अनायः क्रियन्ते ततोऽपतिविरता यावज्जीवनम् । तद्यथा
SR No.009306
Book TitleSutrakrutanga Sutram Part 04
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1971
Total Pages791
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size45 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy