________________
समयार्थबोधिनी टीका द्वि. श्रु. अ.२ क्रियास्थाननिरूपणम् अभिक्रान्तद्रूरकर्मा, अत्यन्तमेव क्रूर कर्म करोति, 'अतिधुत्ते अइआयरक्खे दाहिण गामिए नेरइए कण्हपक्खिए' अविधूतॊऽत्यात्मरक्षका-दक्षिणगामी नरयिका-कृष्णापाक्षिका, अर्द्धपुद्गलपरावर्तनकालाधिकः संसारो वर्तते स कृष्णपाक्षिका कथयते आगमिस्साणं' आगमिष्यतिकाले 'दुल्लहबोहियाए' दुर्लभवोधिका 'भविस्सई' भविष्यति, 'क्रूरकर्मणि सदैव व्याप्तस्वाद् भविष्यकाले कथमप्ययं न मुखभाक्: 'स्यात् तथा दुर्लभवोधिरपि भविष्यति । सुलभबोधित्वं नासादयिष्यति, अधर्ममय
जीवनात् 'इच्चेयस्स' इत्येतस्य 'ठाणस्स' पूर्वोपदर्शितमानुष्यसुखस्थानस्य वेगे' 'एके-केचन मन्दबुद्वयः 'उहिया' उस्थिताः-मिक्षार्थ कृतप्रयत्ना अपि 'अमि गिझंति' अभिगृध्यन्ति-केचिद् मन्दबुद्वयो मोक्षाय समुत्थिता अपि पूर्वोक्त. स्थानमभिलपन्ति, तद्विषयास्पृहां कुर्वन्ति 'वेगे अणुट्टिया अभिगिझ ति' एके अनुस्थिता:-गृहस्था अपि अभिगृध्यन्ति-इदं सुखस्थानमभिलपन्ति-'वेगे' एके 'अभिझंझाउला' अभिझझाकुला:-तृष्णातुराः 'अमिगिझंति' अभिय. धूर्त हैं ! यह अपनी रक्षा में तत्पर रहता है ! यह दक्षिण दिशा के नरक में जाकर उत्पन्न होने वाला है ! यह कृष्ण पाक्षिक है अर्थात् अर्द्ध पुदगल परावत्तन में भी इसका जन्म-मरण का प्रवाह समाप्त होने वाला नहीं हैं ! यह दुर्लभषोधि होगा सदैव क्रूर कृत्यों में संलग्न रहने के कारण यह भविष्यत् काल में किसी भी प्रकार सुखी होने वाला नहीं है। इसको सरलता से सम्यक्त्व मिलने वाला नहीं है, क्योंकि यह अधर्ममय जीवन जी रहा है !
कोई-कोई मूर्ख पुरुष गृहत्यागी होकर और मोक्ष के लिए प्रयत्नशील होकर भी पूर्वोक्त सुख स्थान की इच्छा करते हैं और कोई-कोई गृहस्थ भी उसकी अभिलाषा करते हैं । तृष्णा से आतुर लोग इस તત્પર રહે છે. આ દક્ષિણ દિશાના નરકમાં જઈને ઉત્પન્ન થવાવાળે છે, આ કૃષ્ણ પાક્ષિક છે, અર્થાત્ અર્ધ પુદ્ગલ પરાવર્તમાં પણ તેના જન્મ મરણનો પ્રવાહ સમાપ્ત થવાવાળે નથી. આ દુલભ બધી થશે. હંમેશા કૂરકર્મોમાં લાગી રહેવાથી આ ભવિષ્ય કાળમાં કઈ પણ પ્રકારથી સુખી થવાના નથી, તેને સરલતાથી સમ્યક્ત્વ મળવાનું નથી. કેમકે આ અધર્મમય જીવન જીવી રહ્યા છે.
કઈ કઈ મૂખ પુરૂષ ગૃહત્યાગી થઈને અને મોક્ષ માટે પ્રયત્ન શીલ થઈને પણ પૂર્વોક્ત સુખસ્થાનની ઈચ્છા કરે છે. અને કઈ કઈ ગૃહસ્થ પણ તેની ઈચ્છા કરે છે. તૃષ્ણાથી આતુર લેકે આ સુખ થાનની કામના
सू० ३३