________________
सूत्रकृताङ्गसूत्रे
१२६
स्थिताः भवन्ति, अभ्युत्थाय अनेके किं कुर्वन्ति तत्राह - 'भण देवाणु पिया' भगत - कथयत हे देवानुमियाः । ' किं करोमो कि आहरेमो किं उवणेमो', किं कुर्मः किमाहराम, किमुपनयामः - किमानीय अपयामः किं चि द्वामो'. किमातिष्ठामः कस्मिन् कार्ये वत्तमः 'किं भे हियं इच्छियं किं युष्मा हिनमिष्टम् 'भै' इति युष्माकम् 'किं भे आसगस्त सयइ' किं युष्माकम् आस्यस्य स्वदते - किं भवतां मुखाय रोचते, 'तमेव पासित्ता' तमेत्र तादृशं पुरुषम् दृष्ट्वा ' 'अणारिया' अनार्याः ' एवं वयंति' एवं वदन्ति 'देवे खलु अयं पुरिसे' देवः खलु अयं पुरुषः, 'देवसिणाए खलु अयं पुरिसे' देवस्नातकः- देवश्रेष्ठः खलु अयं पुरुषः "देवजीवणिज्जे खलु अयं पुरुषः' देवानां हि जीवनां व्यतिगमयति 'अभ्ने वियः उपजीवति' अन्येऽप्येनमुपजीवन्ति, अन्येऽपि बहवः एनमुपजीव्य अस्याऽऽधारेण स्वकीयजीवनयात्राम् आनन्दभागितया गमयन्ति 'तमेव पासित्ता आरिया वयंति' तमेव दृष्ट्वा आर्याः पुनरेवं वदन्ति भोगाद्यासक्तमानसं तं पुरुष विशेष यमनार्या पुण्यफलभोक्तारं मन्यन्ते । 'अभिक्कं तक कम्मे खड्ड अयं पृरिसे' अयं पुरुषस्तु - हाजिर हो जाते हैं और कहते हैं- हे देवों के प्यारे आज्ञा दीजिए क्या करें ? क्या लावें ? क्या अर्पण करें ? किस कार्य में लगे ! आपको क्या हितकर और क्या इष्ट है ? आपके मुख को क्या रुचिकर है ? इस प्रकार के सुख भोगने वाले पुरुष को देख कर अनार्य लोग ऐसा कहते हैं - यह पुरुष तो देव है ! देव ही क्या, देवों में भी श्रेष्ठ है, यह दिव्य जीवन व्यतीत कर रहा ! इसके सहारे दूसरे भी बहुत से लोग गुलछरे उड़ा रहें हैं- सुखपूर्वक जीवन यापन कर रहे हैं ! किन्तु उसी भोगासक्त पुरुष को देख कर आर्य जन इस प्रकार कहते हैं - यह पुरुष अत्यन्त ही क्रूर कर्म करने वाला है ! यह बड़ा ही }-हे देवाना प्यारा ! आज्ञा आप अभी शु उरी ? शु लावी ?, शु अर्पशु पुरीमे ? शुं अर्थभां सागीखे १ सपने, શું હિતકર અને ઈષ્ટ છે? આપના મુખને શું ગમશે ?.
જાય છે. અને કહે
-
આવી રીતના સુખને ભાગવવા વાળા પુરૂષને જોઈને અનાય લક मेवु टुडे छे—मा यु३ष तो देव हे देवन शु ? हेवाथी पशु उत्तम. આ દિવ્ય જીવન વીતાવી રહેલ છે. તેની સહાયથી ખીજા પણ ઘણા લોકો મજા ઉડાવી રહ્યા છે. એટલે કે સુખી જીવન વીતાવી રહેલ છે. પરંતુ એ ભાગાસક્ત પુરૂષને આ જ્યારે
પુરૂષ કર કમ કરવાવાળા છે. મા ઘણું જ ધૃત
ܘ
છે.
-मा
"
એવુ કહે છે કે આ પાતાની રક્ષામાં