________________
समयार्थयोधिनी टीका वि. अ. अ.२ क्रियास्थाननिरूपणम् .. २५३ शरीरतापपाप्नुवन्ति 'ते परितप्पति' ते परितप्यन्ति-परितापमनुभवन्ति-परकृत. . दुःखैः 'ते दुक्खण-जूरण सोयण-तिप्पण-पिट्टण-परितिप्पण-बह-वंधण-परि- किलेसाओ अप्पडिविरया भवई' ते दुःखन-जूरण-शोचन-तेपन-पीडन-परि तापन-वध-बन्धन-परिक्लेशेभ्योऽपतिविरता भवन्ति; एभ्यो, दु खेभ्यः कदाचि दपि निवृत्ता न भवन्ति-चातुर्गविकसं सारे परिभ्रमन्ति 'ते महया आरंभेग' ते
महता आरम्भेण-प्राणिघातरूपेण ते 'महया समारंभेणे' महवा समारम्भेण- माणितापरूपेण 'ते महया आरंभसमारंभेण' ते महद्यामारम्भसमारम्माभ्याम् 'विरूवरूवेहि' विरूपरूपैः-अनेक प्रकारकैः पावकिच्चेहि' पापकृत्यैः 'उरालाई 'माणुस्सगाई उदाराणामतिविस्तृतानां मानुष्यकानां-मनुष्यसम्बन्धिनाम् ‘भोग । भोगाई भोगमोगानाम् 'भुजित्तारों भवंति' भोक्तारो भवन्ति तमेव मनुष्यसम्बन्धि भोगमकारमिह दर्शयति-'तंजहा' तद्यथा-'अन्नं अन्नकाले' अन्नोपभोगसमये भोजनकालेऽन्नं प्राप्नुवन्ति 'पाणं पाणकाले' पान-पानीयं पानकाले 'वत्थं वत्यकाले' वस्त्रं वस्त्रकाले 'लेणं लेणकाठे' लयनं-गृहं लयनकाले 'सयणं सयण काले' शयनं-शय्या-शयनकाले भुञ्जन्ति, 'सपुव्यावरं च णं हाए कयवलिकम्मे' सपूर्वापरं च खलु स्नातः कृतवलिकर्मा पातमध्याह्ने सायं च स्नानादिकं विधाय • करते हैं। वे दुःख, झुरण, शोक, रुदन, पिट्टन, परितापन, वध, बन्धन
आदि क्लेशों से मुक्त नहीं होते हैं। चतुर्गतिक संसार में परिभ्रमण करते हैं । महान् आरंभ-जीवघात से, महान समारंभ-प्राणातिपात से ~ और महान आरंभ-समारंभ से, विविध प्रकार के पापकृत्य करके मनुष्य संबंधी उदार भोग भोगते हैं। वे भोग इस प्रकार हैं-भोजन के
समय भोजन करते हैं पानी के समय पानी पीते हैं, वस्त्र के समय - वस्त्र, गृह के समय गृह, और शय्या के समय शय्या का उपभोग करते है। प्रातः काल मध्याह्न और सायंकाल 'स्नान करके काक आदिको છે. તેઓ સંતાપને અનુભવ કરે છે. બીજાએ કરેલા તાપ-દુઃખને અનુભવ
रे छे. तो दुस, २५ २, ३६न, पिन, परिता५, १५, अन्धन, વિગેરે કલેશેથી મુક્ત થતા નથી. ચાર ગતિવાળા સંસારમાં ભટક્યા કરે છે. । महान् मार-धातथी, भडान् समास प्रातिपातथी, भने महान् | આરંભ સમારંભથી અનેક પ્રકારના પાપકૃત્ય કરીને મનુષ્ય સંબંધી ઉદાર કે ભેગે ભેગવે છે. તે ભેગે આ પ્રસાણે છે.-ભેજનના સમયે ભેજન કરે
છે, પાણીના સમયે પાણી પીવે છે. વસ્ત્રના સમયે વરુ, ઘરના સમયે ઘર, અને શય્યાના સમયે શય્યાને ઉપગ કરે છે, સવાર સાંજ અને મધ્યાહુ