________________
२५२
सूत्रकृताङ्गो जाव णो दवावेना भवई' अशनं वा-भोजनम् पानं वा जलं यावनी. दापयिता भवति, नो ददाति कथमपि-इति, 'जे इमे भवंति वोनमंता भारता अलसगा पसळगा किरणगा समणगा पव्वयंति' ते दुर्मेधसः इत्थं कथयन्ति सादृष्ट्वा, ये इमे भवन्ति विद्यन्ते व्यन्नमन्तः, भाराक्रान्ताः-अलसका:-आलस्पबन्तः वृपलका:नीचाः कृपण काः - श्रमकास्ते इमे कर्म भयाद् गृहं परित्यज्य श्रमगाः सन्तः प्रव. जन्ति-साधवो भूत्वा सुख मिच्छन्तो भवन्ति । न इमे वस्तुतो वैरग्यपूर्विकां पत्र. ज्यां नीतवन्तः, कार्यभयादेव प्रव्रज्यां प्राप्तान्तः 'ते इणमेव जीवितं संपडिबूहें ति' ते इदमेव जीवितं धिजीवितं निन्दितजीवनमेव संप्रति वृहन्ति, साधुद्रोहमय जीवनमेव साधुनीवनं मन्यन्ते । इत्थंभूतास्ते 'नाइ ते परलोगस्स अट्ठार किंचिवि. . सिलीसंति' नाऽपि ते परलोकस्यार्थाय किश्चिदपि श्लिष्यन्ति, किमपि कार्य
तपोदानादि न कुर्वन्ति, 'ते' ते इत्थं भूताः परलोककार्यविरताः 'दुवति' ' दुःख्यन्ति-मरणलक्षणदुःखं माप्नुवन्ति, 'ते सोयंति' ते शोचन्ति-दीन
प्राप्नुवन्ति, 'ते जूरंति' ते जूरयन्ति-पश्चात्तापं लभन्ते ते तिप्पंति' ते तिप्यन्ति-शोकातिरेकेणाश्रुलालादिक्षरणं प्राप्नुवन्ति ते पिट्टति' ते पीड्यन्ते
अशन, पान, खादिम और स्वादिम नहीं देते हैं, परन्तु ऐसा कहते हैं “कि-थे बोझा ढोने वाले, आलसी, नीच, एवं कृपण हैं। कार्य करने से
भयभीत होकर घर छोड कर साधु हो गए हैं और मौज उड़ाना । चाहते हैं। उन्होंने वास्तव में वैराग्य से दीक्षा नहीं ग्रहण की है, __कर्त्तव्य से डर कर साधुवेष पहन लिया है। इस प्रकार कहकर वे
साधुओं के द्रोही अपने धिक् जीवन को ही उत्तम जीवन समझते हैं। वे परलोक के हित के लिए तपस्या दान आदि कुछ भी धर्म कर्म _ नहीं करते हैं। जब मृत्यु समीप आ जाती है तो शोक करते हैं-दीन । बन जाते हैं, झूरते हैं, आंसू बहा-यहो कर रोते हैं, संताप का अनुभव
પર ભિક્ષા માટે આવેલા સાધુને અશન, પાન, માહિમ અને સ્વાદિમ આપતા 'નથી. પરંતુ એવું કહે છે કે-આ બે ઉપાડવાવાળા આળસુ, નીચ, અને | કંજુસ છે. કામ કરવાથી ડરીને ઘર છોડી સાધુ બની ગયા છે. અને મોજ L મજા કરવા ચાહે છે. તેઓએ વાસ્તવિક રીતે વૈરાગ્યથી દીક્ષા ગ્રહણ કરેલ - નથી. કર્તવ્યથી ડરીને સાધુવેશ પહેરી લીધું છે. આ પ્રમાણે કહીને સાધુ
એનો દ્રોહ કરવાવાળા એવા તેઓ પિતાના ધિકારવાને ચશ્ય એવા જીવનને ઉત્તમ માને છે. તેઓ પરલેકના હિત માટે તપસ્યા, દાન, વિગેરે કંઇ પણ ધર્મ કાર્ય કરતા નથી, અને જ્યારે મૃત્યુ નજીક આવી જાય છે, ત્યારે શેક કરે છે. દીન-ગરીબ બની જાય છે. મૂરે છે, આંસુ પાડી પાડીને રડે