SearchBrowseAboutContactDonate
Page Preview
Page 510
Loading...
Download File
Download File
Page Text
________________ समयार्थबोधिनी टीका वि. श्रु. अ. २ क्रियास्थान निरूपणम् २४७ इओ' स एकतयः कोऽपि पुरुष: 'केणइ आयाणेणं' केनाऽपि आदानेन - कुत्सितानप्रदानेन 'अदुवा' अथवा 'सुराधालपणं' सुरास्थालकेन - अभीष्टसिद्धयभावेन 'गाहावईण-वा' गाथापतीनां वा 'गाहावहपुत्ताण वा' गाथापतिपुत्राणां वा 'कुंडलं वा मणि वा-मोतियं वा कुण्डलं वा मर्णि वा मौक्तिकं वा अलङ्कारादिकम्, 'सयमेव अवहर' स्वयमेवाऽवहरति, 'अन्नेण वि अवहरावेह' अन्येनाऽपि अपहारयति - अन्यद्वारा अपहरणं कारयति 'अवहतं चि अन्नं समणुजाणई' अपहरन्तमपि अन्य समनुजानाति - अनुमोदते 'इइ से महया जाव भइ' इति स महद्भिविद्वतमेभिः पापैः कर्मभिर्युक्तः स्वापकर्त्ति लोके विस्तारयति । 'से एगइओ स एकतयः कोऽपि पुरुषः 'केणइ आयाणेणं केनाऽपि आदानेन किमपि कारण मासाद्य 'विरुज्झे समाणे' विरुद्धः सन् विरोधमुपगतः सन् 'अदुवा' अथवा 'खळदोण अदुवा सुरथालएणं' अथवा खलदानेन कुत्सितान प्रदानेन अथवा सुरास्थालकेन- अभिलषितवस्तुनोऽलाभेन साधूनामुपरि क्रोधं कुर्वन्नराधमः कोऽपि जनः तेषां विशुद्धभावानाम्, समणाण वा मोहणाण वा' श्रमणानां वा माहनानां वा वक्ष्यमाणवस्तूनि स्वयमेवाहरति । 'छत्तगं वा दंडगं वा-भंडगं वा भत्तगं बा कुट्ठि वा-भिसिगं वाचेलगं वा-चिलिमिलिगं वा-चम्मयं वा छेषणगं वाचममूकोसियं वा - सयमेव अवहरड जाव समणुजाणइ इइ से महया जाव उवक्वाइता भव छत्रकं वा दण्डकं वा माण्डकं वा - अमत्रकं वा यष्टिकां वा वृसीम् वा आसनम्, चेलकं वा-प्रच्छादनपटों वा, चर्मकं वा छेदनकं वा शस्त्रादि, कोशिका वा चर्मपुटकम् ' थैलीति' प्रसिद्धम् ' स्वयमेव अपहरति स दुøपुरुषः नादिवृत्या 'जाव समजाणई' यावत् समनुजानाति, स्वयमपहरति अन्येनाsपि अपहारयति, अपहरन्तमन्यं समनुजानाति - तदनुमोदनां करोति - इत्येव कोई पुरुष खराब अन्न देने से सुरास्थानक से अथवा किसी अभीष्ट वस्तु की प्राप्ति न होने से श्रमणों या ब्राह्मणों पर क्रुद्ध होकर उनके छाते, डंडे, भांड, पात्र, लाठी, आसन, वस्त्र, पर्दा, चर्म, छेदनक (वनस्पति काटने के शस्त्र), चर्म कोशिका या चर्मपुरक (थैली) आदि उपकरणों को स्वयं हर लेता है, दूसरे से हरण करवा लेता है या हरण કઈ પુરૂષ ખરાખ અન્ન આપવાથી, સુરાસ્થાલકથી અથવા કાઈ ઇ2 વસ્તુની પ્રાપ્તિ ન થવાથી શ્રમણેા અથવા બ્રાહ્મણેા પર ક્રોધ કરીને તેની छत्रीयो उडायो, वासणी, सांडडीयो, आसन, दुख, पांभडा, छेन (વનસ્પતિ કાપવાનુ શસ્ત્ર વિશેષ) ચકાશિકા અથવા ચમ પુટક (થલી) विगेरे उपम्रोाने स्वयं डरी से छे, मीलनी पांसे - २ અથવા હેરણુ કરવાવાળાનું અનુમાઇન કરે છે, તે કારણે તે S ४राची वे छे. મહાન પાષૅ
SR No.009306
Book TitleSutrakrutanga Sutram Part 04
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1971
Total Pages791
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size45 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy