SearchBrowseAboutContactDonate
Page Preview
Page 503
Loading...
Download File
Download File
Page Text
________________ समायोधिनी टीका द्वि. थु. अ. २ क्रियास्थान निरूपणम् : इणा झियायमाणेणं महयाहय नट्टगीय वाइयतंतीतलतालतुडियघणमुईंगपडुपवाइयरवेणं उरालाई माणुस्सगाई भोग भोगाई भुंजमाणे विहरइ । तस्स णं एगमवि आणवैमाणस्स जाव चत्तारि पंच जणा आत्ता चेत्र अब्भुति, भणह देवाणुपिया ! किं करोमो कि आहारेमो ? किं उवणेमो ? किं आचिट्ठामो ? किं भे हियं इच्छियं ? किं भे आसगस्स सयइ ? तमेव पासित्ता अणारिया एवं वयंति - देवे खलु अयं पुरिसे, देवसिणाए खलु अयं पुरिसे, देवजीवणिज्जे खलु अयं पुरिसे, अन्ने वि य णं उवजीवंति, तमेव पासित्ता आरिया वयंति-अभिकंत कूरकम्मे खलु अयं पुरिसे, अतिधुन्ने अइया रक्खे दाहिणगामिए नेरइए कण्हपक्खि आगामिस्साणं दुल्लहबोहियाए यावि भविस्सइ, इश्वेयस्स) ठाणस्स उट्टिया वेगे अभिगिज्झति अणुट्टिया वेगे अभिगिज्झंति, अभिझंझा उरा वेगे अभिगिज्यंति, एसठाणे अणारिए अकेवले अप्पाडे पुन्ने अयाउए असंसुद्धे असल्लगत्तणे असिद्धिमग्गे अमुत्तिमग्गे अनिव्वाणसग्गे अणिज्जाणमग्गे असव - दुक्खवहीणमग्गे एगंतमिच्छे असाहु एस खलु पढमस्स ठाणस्ल अधम्मपक्खस्स त्रिभंगे एवमाहिए ॥ सू० १७॥३२॥ २४१ -- छाया - ' स एकः पर्षद्मध्यादुत्थाय अमेतं हनिष्यमीति कृत्वा तित्तिरं बावर्त्तकं वा लावकं वा कपोतकं वा कपिञ्जलं वा अन्यतरं वा त्रसं माणं हन्ता यावद् उपख्यापयिता भवति । स एकतयः केनापि आदानेन विरुद्धः सन् अथवा स्वादानेन अथवा सुरास्थालकेन गाथापतीनां चा गाथापतिपुत्राणां चा स्वयमेव ० ३१
SR No.009306
Book TitleSutrakrutanga Sutram Part 04
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1971
Total Pages791
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size45 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy