________________
छइ, तं जहा-लनणाण वा साहणाण वा छत्तगंवा दंडगं वा जान चमच्छेदगं वा लयमेव अवहरइ जाव लमणुजाणइ, इन ले महया जाव उवश्खाइत्ता भवइ। से एगइओ समणं वा माहणं वा दिसा नानाविहेहिं पावकम्भेहि अत्तानं उवक्खाइत्ता भवई, अदुवा णं अच्छराए आफालित्ता भवइ, अदुवा णं फरुलं वंदित्ता सवइ । कालेणापि से अणुपविट्ठस्स असणं वा पाणं वा जाच णो दवावेत्ता भवइ । जे इमे भवंति दोनमंता भारवंता अलसगा बललगा किवणगा समणगा पव्वयंति । ते हणमेव जीवितं धिजीवियं संपडिति, नाइ ते परलोगस्स अटाए किंचि वि लिलीसंति, ते दुक्खंति ते सोयंति ते जूरंति ते तिप्पति ते पिद्धति ते परितप्पंति ते दुक्खणजूरण सोयणतिप्पणपिट्टणपरितप्पवहवंधणपरिकिलेसामओ अप्पडिविरया भवंति, ते महया आरंभेण ते महया समारंभेणं ले महया आरंभसमारंभेणं विरूववरू देहिं पावकराकिच्चेहि उरालाई माणुस्सगाई भोगभोगाई मुंजित्तारो भवंति, तं जहा-अन्नं अन्लकाले पाणं पाणकाले वत्थं वत्थकाले लयर्ण लयणकाले मारंच पहाए कयवलिकम्ले कयको उयमंगलपायच्छित्तेलिरला हाए कंठे मालाकडे आविद्धमणिसुवन्ने कविषयमालामउलीपडिबद्धसरीरे वग्धारिय सोणिसुत्तगमल्लदासकलावे अहतवस्थपरिहिए चंदणोक्खित्तगायसरीरे महइमहालियाए कूडागारसालाए महइ महालयसि सीहासणंसि इत्थिगुम्मसपरिवुडे सव्वराइएणं जो