________________
समयार्थबोधिनी टीका हि. श्रु. अ.२ क्रियास्थाननिरूपणम्
टीकापश्चमक्रियास्थाननिरूपणानन्तरं षष्ठं-क्रियास्थानं निरूपयति-'अहाँवरे' अथाऽपरम् 'छट्टे' पष्ठम् 'किरियहाणे' क्रियास्थानम् 'मोसावत्तिए' .. मिथ्यारस्ययिकम्-मिथ्यावादनिमित्त कम्: 'त्ति आहिज्जई' इत्याख्यायते, असत्यभाषण मेव मिथ्या, मिथ्या प्रत्ययः-कारण, यस्प तत्-मिथ्यापत्पयिक क्रियास्थान मित्याभिधीयते । मिथ्याप्रत्ययिकस्वरूपं दर्शयति- से, जहाणामए', तद्यथानाम 'केइपुरिसे' कश्चित्पुरुषः 'आयहेवा' आत्महेतोर्वा-आत्मकारणार्थम् ‘णाइदेउ वा" ज्ञातिहेतो ,'आगारहेउ वा' आगारं गृहं तनिमित्तकम् 'परिवारहे उ वा' परिवारहेतो-परिवृत्य परिर्वतो वा तिष्ठन्तीति परिवाराः-पुत्र-कलत्र-भृत्यचतुष्पदादयः तेषां कृते । 'सयमेव' स्वयमेव 'मु' मृवा बदनि, अपत्यगिरं संगिरते। अथवा- 'अण्णेण वि मुसंवाए। अन्येनाविमृपा वादयति, अथ 'मुपंवदंतं पि अण्णं समणु नाणइ' मृगावदन्तम्-प्रप्तत भाषमाण मन्यं समनुबानानि-तदनुमोदते। एवं खलु तस्स' एवं खलु तस्य 'तप्पत्तिय' तत्प्रत्ययिकम् 'सावनंति' सवय निन्दित
(६) मृषा प्रत्ययिक क्रियास्थान 'अहावरे छठे किरियट्ठाणे' इत्यादि ।
टीकार्थ-अघ छठे क्रियास्थान का निरूपण करते हैं। वह इस प्रकार है-छठा क्रियास्थान मृषावाद के निमित्त से होता है, अतएव वह मृपावाद प्रत्ययिक कहलाता है। उसका स्वरूप इस प्रकार है -कोई पुरुष अपने लिए, ज्ञाति जनों के लिए, गृह के निमित्त, परिवार अर्थात् पुत्र कलत्र भृत्य चौपाये आदि के निमित्त स्वयं असत्य भाषण करता है दूसरे से मिथ्याभाषण करवाता है अथवा मिथ्याभाषण करने वाले का अनुमोदन करता है तो ऐसा करने से उसे मिथ्या.
' ' (६) भृपा प्रत्यय यास्थान ___'अहावरे छट्टे किरियटाणे' या | ટીકાર્થ–પાંચમું ક્રિયાસ્થાન કહ્યા પછી હવે આ છઠ્ઠા કિયાસ્થાનનું નિરૂપણ કરવામાં આવે છે તે આ પ્રમાણે છે.-છઠ્ઠા ફિયાસ્થાન મૃષાવાદના નિમિત્તથી થાય છે તેથી જ તે મૃષાવાદ પ્રત્યયિક કહેવાય છે. તે આ પ્રમ ણે છે-કેઈ પુરૂષ પિતાને માટે, જ્ઞાતિજને માટે, ઘર માટે, પરિવાર અર્થાત પુત્ર, કલત્ર, નેકર, ખાટલા વિગેરેના નિમિત્તે પિતે અસત્ય બોલે છે, બીજા પાસે અસત્ય વચન બેલાવે છે, અથવા મિયા ભાષણ કરવાવાળાનું