SearchBrowseAboutContactDonate
Page Preview
Page 427
Loading...
Download File
Download File
Page Text
________________ समयार्थबोधिनी टीका वि. शु. अ. २ क्रियास्थाननिरूपणम् निम्नति अन्येनाऽपि अग्निकार्य निसर्नयति अन्यमपि अग्निकाय निसृजन्तं समबुजानाति अनर्थदण्ड' । एवं च खलु तस्य तत्प्रत्ययिक सावधमाधीयते । द्वितीय दण्डसमादानम् अनर्थदण्डप्रत्ययिकमित्याख्यानम् ।पू०३८।। । टीका-प्रथम क्रिय स्थानम् अनर्थपत्पविकं प्रदर्शित सम्ाति-द्वितीय मनर्थदण्डपत्ययिक क्रियास्थानमाह-पः कश्चित् पुरुषः प्रयोजनं विनैव त्रप्स जीवान. हिंसति, तस्य द्वितीयं क्रियास्थानं पापकारणं भ-ति, अधुना सूत्रार्थों विलिख्यते-'महावरे' अथापरम् 'दोच्चे' द्वितीयम् 'दंडमादानम् (क्रिशस्थानम्) 'अणहा दंडवत्तिए', अनर्थदण्ड पत्ययिकम् - अनर्थदण्ड कारणम् ति पाहिज्नई इत्यारुपायते 'से नहाणामर' तयधानाम 'केइपुरिसे' कश्चित्पुरुषः 'जे. इमे तमा पाणा भवंति' ये इमे त्रस्यन्ति-शीतोष्णादिना उद्वेगं प्राप्नुस्मीति त्रमा:-जङ्गमाऽपरपर्याया भवन्ति । 'ते' तान-सान् जीन हिमतीति, पयो ननाऽमावं दर्शयति -'यो अच्चाए' नो अर्चाय-नो स्वकीयस्य परकीयम्य वा शरीरम्य रक्षणाय . . (२) अनर्थदण्ड प्रत्यधिक क्रियास्थान 'अहावरे दोच्चे दंडसमादाणे' इत्यादि। टीकार्थ-प्रथम अर्थदण्ड प्रत्ययिक क्रियास्थान कहकर अब दूसरा अनर्थदण्ड प्रत्ययिक क्रियास्थान कहते हैं--जो पुरुप विना ही किसी प्रयोजन के जीवों की हिंसा करता है, वह दूसरे क्रिपास्थान का भागी रोती है । अब सूत्र का अर्थ लिखते हैं - इसके अनन्तर दुसरा दण्ड समादान अर्थात् क्रियास्थान अनर्थदण्ड प्रत्ययिक है। वह इस प्रकार है--यह जो त्रस जीव हैं अर्थात् जो सऊ-गर्मी के कारण उदवेग को प्राप्त होते हैं और जिन्हें जंगम प्राणी कहते हैं, उनकी जो हिंसा करता है, किन्तु निष्प्रयोजन ही हिंसा (२) मन अत्ययि ठियास्थान , महावरे दोच्चे इसमादाणे' त्याहि . , ટીકાઈ–-પહેલું અર્થદંડ પ્રત્યયિક ક્રિયસ્થાન કહીને હવે બીજુ અર્થ દંડ પ્રચયિક ક્રિયાસ્થાન કહેવામાં આવે છે -જે પુરૂષ કોઈ પણ પ્રયોજન વગર જીવોની હિંસા કરે છે, તે બીજા દિયારથાનના અધિકારી બને છે __. . वे सूत्री म. प्रगट ४२ छ -' । । । આના પછી બીજે દંડસમાદાન–અર્થાત '' કિયાસ્થાન અનર્થદંડ પ્રત્યયિક છે તે આ પ્રમાણે છે –જે આ ત્રસ જીવે છે અર્થાત્ જેઓ સદી -ગરમીના કારણે ઉગ પામે છે, અને જેમને જંગમ પ્રાણી કહેવામાં આવે , તેમની જે હિંસા કરે છે, અને પ્રજન વગર જ હિંસા કરે છે, પિતાના
SR No.009306
Book TitleSutrakrutanga Sutram Part 04
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1971
Total Pages791
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size45 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy