SearchBrowseAboutContactDonate
Page Preview
Page 395
Loading...
Download File
Download File
Page Text
________________ समयार्थबोधिनो टोका द्वि अ. अ. १ पुण्डरीकनामाध्ययनम् एवं से भिकरवा परिणगायकम्मे परिषगायसंगे परिणायगेहवासे 'उवसंत समिए सहिएं त्या जएं, सर्व वयणिज्जे, तं जहा-- सर्मणेई वा माहणेइ वा खतइ वा दंतइ वा गुनेई वा मुत्तेइ. बा इसीइ वा मुणीइ वा कईइ.वा, विजइ वा भिक्खूइ वा लहेइवा:तीरट्रीइ वा चरणकरणपारविउनिवमि।।सू०१५॥ 1T एवं ज्ञात्वा पावसईदय HuTHE hi परितापयितव्या: छापा- तत्र : खल्छ- भगवना पडूनी निकाया हेतवा, अज्ञप्ता तद्यथापृथिवीकायो सावा सकारा, तया नाम :ममाऽमातं दण्डेन वा मुष्टिना वा ले दुना-वा, कपालेन वा, आकुदयपानस्य वा हत्यमानणावा, तमानस्य वा, ताख्यपानस्यास, परितापमानाचा कलापमानस्थ-वा उद्वेज्यमानस्य वा. यान, रोमोत्खननपात्र नापि हिंसा काएक दुःव मयं प्रतिवेदयामि इत्येव, जानीहि सर्वे जीवाः मर्माणि पूति - सर्वे मागाः सर्वे सत्त्वा " दाडे न जा. यावत् कपालेन वा अटघापाना, वा, इन्याना वा तज्य माना वा ताइवामाना वा परिताप्यमानाबा- क्लाम्पमाला, वा उद्देश्यमाना वा, यापद.रोमोत्खननमात्र सर्वे पाणा यावत् सञ्चाः न हन्तव्याः, नाऽऽज्ञापथितन : न परिग्राह्याः, न येची मामिष्यन्तोऽहन्तो भगवन्तः सर्व ते एयमाख्यानि एवं भाषन्ते एवं न इंद्र नवितव्याः, अथ बंधी नि ये चावीताः ये च प्रत्युत्पन्नाः मज्ञापयन्ति एवं मरूपयन्ति सर्वे पाणाः याच मत्वा न हन्नाव्या, नाझिापयिः तेव्याः, न परिग्र हो, न परितारयितव्याः, नोवैजयितव्या, एष धर्मः ध्रुव नित्यः शाश्वतः समेत्य लोकं खेदज्ञैः प्रवेदितः । एवं समिक्षु विरत माणोतिपातात यविद विरतः परिग्रहात्, नो दन्त पक्षालने न दन्न न पक्षालये, नो अजने नों चमनं 'नो' धूपन नो 'तं परिपिवेत् । स "भिक्षुरक्रिय"अल्पमा 'अक्रोधः अमानः । 'अप्रायः अगोमः उपन्तिा परिनित नो आशमा पुरतः कुत्-अनेन मम · दृष्टेन की श्रुतेन या मतेन या विज्ञातेन वा अनेन वा सुचन्तितपोनियमवनचर्य पासेंन वा गनेन वा यात्रामात्रवृत्तिनां धर्मेण इतच्युतः त्ये देवः स्याम् । कामभोगाः खलु वशेवर्तिनः सिद्धो वा अदुःखा अशुमो आऽस्यिात्रापि न स्यात् । स.भिक्षुः शत्रदेषु अमूच्छितः, रूपेष्ठ अन्छितः गन्धेषु। अमूरिसे अम् च्छितः पशेषु अछितः विरतः क्रोधाद्मानाद मायाया लोमात् प्रेम्णद्वेपात का अपाख्यानात् पैशून्यात् परपरोबादाद अरविरतिभ्याम् मायामपाभ्याम्
SR No.009306
Book TitleSutrakrutanga Sutram Part 04
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1971
Total Pages791
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size45 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy