SearchBrowseAboutContactDonate
Page Preview
Page 394
Loading...
Download File
Download File
Page Text
________________ १३२ सुप्पायणेलणासुद्धं सत्थाईयं सत्थपरिणामियं अविहिसियं एसियं वेलियं,लामुदाणियं पत्तमसणं कारणटापमाणजुत्तं अक्खोवंजणवणलेवणभूयं संज़मज़ायामायावत्तियं विलमित्र प नगभूपर्ण अपाणेणं आहार-आहारेज्जा। अन्नं अन्नकाल पाणं पाणकाले वत्थं वत्थकाले लेणं लेणकाले सयणं सयणकाले । से, भिक्खू । मायन्ने अन्नयरं दिसं अणुदिसं वा पडिवन्ने धम्म आइक्खे विभए किट्टे उबटिएसुवा,अणुवट्ठिएसु वा सुस्सूसमासु पवेइए, संतिविरतिं. उवसमं निव्वाणं सोयवियं अमजत्रियं मदवियं, लाघवियं अणइवाइयं सवेसिं पाणाणं सवेति भूयाणं जात्र सत्ताणं अणुवाई किट्टए धम्मं । से भिक्खू धम्म किट्टमाणे णो अन्नस्स हेडं धम्ममाइक्खेज्जा, णो पाणस्त हेडं धम्ममाइक्खेज्जा, णो वत्थस्स हेडं धम्ममाइक्खेज्जा, णो लेणस्स हेडं धम्ममाइक्खेजा, णो, सयणस्स हेडं धम्ममाइक्खेजा, णो अन्नेसि विरूवरूवाणं कामभोगाणं, हेड़े धम्मामाइक्खेज्जा;अगिलाए धम्ममाइ.करेजा नन्नस्थ कम्मनिज; रट्टाए धम्ममाइक्ज्ज्जा । इह खलु तस्स भिक्खुस्स अंतिए धम्म सोचा-णिसम्म उहाणेणं, उहाय वीरा अस्सि धम्मे:समुट्रिया जे तस्स भिक्खुस्स अंतिए धम्म सोच्चा णिसम्म सम्म उटाणेणं उहाय वीरा अस्ति धम्मे समुट्टिया ते एवंसयो जगाते एवं संबोवरता ते एवं सब्वोवसंताते एवं सत्वत्ताए परिनिव्वुड तिबेमि। एवं से भिक्खू धम्मट्टी धम्मविऊ णियागपडिवाणे से जहेयं बुइयं। अदुवा पत्ते पउमवरफोंडरीयं अदुवा अपते : पउमवरपोडरीयं,
SR No.009306
Book TitleSutrakrutanga Sutram Part 04
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1971
Total Pages791
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size45 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy