________________
सार्थबोधिनी टीका द्वि. श्रु. अ. १ पुण्डरीकनामाध्ययनम्
यत्र पुरुषः क्रियामाख्याति प्रतिपादयति 'जे य पुरिसे नो किरियमाइकल' यंत्र पुरुषो नो क्रियामाख्याति 'दो वि ते पुरिसा तुल्ला एगट्ठा कारण मावन्ना" द्वावपि तौ पुरुषौ तुल्यौ - समानौ, 'एगट्टा' एकार्थी' कारणमापन्नौ एकं नियतिरूपं कारणमाश्रित्य तुल्यौ स्तः किन्तु - ' वाले पुण' वालः - अः - कालेश्वरादिवादी पुनः ' एवं ' एवम् वक्ष्यमाणरीत्या 'दिप्पडिवेवेड' विभतिवेदयति जानाति, 'कारण' एवं मावन्ने' कारणमापन्नः सुखदुःख सुकृतदुष्कृतप्रभृते: कारणं स्वकृत पुरुषकारः काळेश्वरादिवाऽस्तीत्येवं कारणमभ्युपपन्नः नान्यनियत्यादिकं कारणमस्तीति, तदेवाह - 'अहमंसि' अहमस्मि 'दुक्खामि वा' दुःख्यामि - शारीरमा नसिकं दुःखमनुभवामि 'सोयामि वा' शोचामि - इष्टानिष्ट वियोग संयोगजन्मं शोकमनुभवामि 'जूरामि वा' विद्यामि मानसिकखेदमनुभवामि 'तिष्यामि वा ' तेपे - शारीरवलक्षरणेन क्षरामि 'पीडामि वा' पीडयामि - सवाह्याभ्यन्तरतया पीडामनुभवामि 'परियामि वा' परितप्ये हृदयान्तरः परितापमनुभवामि, यदहं दुःखा दिकमनुभवामि तत्सर्वमपि 'अहमेवमकासि' अहमेवमकार्यम् यन्मया दुःखादिक Heera deer मम कृतकर्मण एव फलं नाऽन्यस्य । 'परो वा जं दुक्खइ वा सोयह वारइ वा विप्प वा पीडइ वा परितप्पइ वा परो वा यद् दुख्यति वा शोचवि को मानता है और जो क्रिया को नहीं मानता है, यह दोनों पुरुष समान है, दोनों एक ही कारण को प्राप्त हैं। ये दोनों ही अज्ञानी हैं क्योंकि इन्हें तव का ज्ञान नहीं है कि निघति से ही सभी कुछ होता है। कारण को मानने वाला अज्ञानी ऐसा समझता है । कि काल, कर्म, ईश्वर आदि ही फल के जनक हैं। वे समझते हैं कि मैं जो दुःख भोग रहा हूं, शोक पा रहा हूं, दुःख से आत्मग्लानि पा रहा हूं, शारीरिक शक्ति को नष्ट कर रहा हूं, पीड़ित हो रहा हूं, और संतप्त हो रहा हैं, यह सब मेरे किये कर्म का फल है अथवा दूसरा कोई जो दुःख पा रहा આ બન્ને પુરૂષ! સરખા જં અજ્ઞાની છે. કેમ કે તેઓને સઘળું થાય છે. કારણને
ક્રિયાને સ્વીકારે છે. અને જે ક્રિયાને માનતા નથી છે, મન્ને એક જ કારણને પ્રાપ્ત થયેલા છે. આ બન્ને તત્વનું જ્ઞાન નથી. તેએ એવુ' કહે છે કે નિયતથી જ માનવા વાળા અજ્ઞાની એવુ' સમજે છે કે–કાળ, કમ, ઇશ્વર, વિગેરેજ ફુલના આપવા વાળા છે. તે સમજે છે કે હુ' જે દુઃખ લાગવી રહ્યો છુ શેક પામી રહ્યો છું. દુઃખથી આત્મગ્લાની પામી રહ્યો છુ. શારીરિક શક્તિને નાશ કરી રહ્યો છું. પીડા પામી રહ્યો છું. અને સ ંતાપ પામી રહ્યો છુ..
આ બધુ મારા કરેલા કર્મનું જ ફળ છે. અથવા બીજા કાઇ જે દુઃખ પામી રહ્યા છે, શાક પામી રહ્યા છે, આત્મગ્લાનિ કરી રહ્યા છે, શારીરિક
सु० १३