SearchBrowseAboutContactDonate
Page Preview
Page 38
Loading...
Download File
Download File
Page Text
________________ सूत्रकृतास्त्र पोंडरीयं उपिणक्खिस्लामि तिकट्टु इइ वुच्चा से भिक्खू णो अभिकमे तं पुक्खरिणिं तीसे पुक्खरिणीए तीरे ठिच्चा सदं कुज्जा-उप्पयाहि खलु भो पउमवरपोंडरीया! उप्पयाहि, अह से उप्पइए पउमवरपोंडरीए ।सू०६॥ छाया-अथ भिक्षु रूक्ष स्तीरार्थी खेदज्ञो यावद् गतिपराक्रमज्ञः अन्यतरस्या दिशोऽनुदिशो वा आगत्य तां पुष्करिणी, तस्याः पुष्करिण्यास्तीरे स्थित्वा पश्यति तन्महदेकं पद्मवरपुण्डरीके यावत् प्रतिरूपम् । तान् तत्र चतुरः पुरुषजातान् पश्यति महीणान् तीराद् अप्राप्तान पद्मवरपुण्डरीकम् नो अर्थाचे नो पाराय अन्तरा पुफ्फरिण्याः सेये निपण्णान् । ततः खलु स भिक्षुरेवमवादीत्-अहो ! खलु इमे पुरुषा सखेदज्ञा यावत् नो मार्गस्थ गतिपराक्रमज्ञाः यतः एते पुरुषा एवं मन्यन्ते-चयमेतत् पद्मवरपुण्डरीकमुन्निक्षेप्स्यामः न च खल्वेतत् पद्मवरपुण्डरीकमेवमुन्निक्षेप्तव्यं यथा खरवेते पुरुषा मन्यन्ते । अहमस्मि भिक्षु रूक्षस्तीरार्थी खेदज्ञो यावद् मार्गस्य गति. पराक्रमज्ञः अहमेतत् पद्मवरपुण्डरीकम् उन्निक्षेप्स्यामीति कृत्वा इत्युक्त्वा स भिक्षु नों अभिक्रामति तां पुष्करिणीं तस्याः पुष्करिण्यास्तीरे स्थित्वा शब्दं कुर्यात्-उत्पत खल भोः पावरपुण्डरीक ! उत्स्त, अथ उस्पतितं तत् पद्मवरपुण्डरीकम् ॥१६॥ टीका-'अह' अथ-अनन्तरम् 'लूहे' रूक्षः-रागद्वेषाभ्यां रहितत्वात् रूक्ष. इत्र रूक्षः 'तीरट्ठी' तीरार्थी-संमारसागरस्य पारगमेच्छु: 'खेयन्ने' खेदज्ञ:वस्तुतः पड्जीवनिकायखेदविषयकज्ञानवान्, न तु पूर्वपुरुषवत् वस्तुतोऽखेदज्ञः। 'जाव गइपरक्कणण्ण' यावद् गति पराक्रमज्ञः, गतिपराक्रमयोर्शाता-मोक्षमार्गाराधनरीतिमर्मज्ञः, अत्र यावत्पदेन-कुशलः पण्डितो व्यक्तो मेधावी अबालो मार्गस्थो 'अह भिक्खू लहे तीरट्ठी' इत्यादि । टीकार्य-तदनन्तर रागद्वेप से रहित होने के कारण रूक्ष, संसार सागर का पार पाने का अभिलापी, षटू जीवनिकायों के खेद को जानने पाला-पहले वाले पुरुषों के समान अनजान नहीं, यावत् गति और पराक्रम को जानने याला 'यावत्' शब्द से कुशल, पण्डित, व्यक्त, 'अह भिक्खू लहे तीरदी' त्यात ટીકાર્યું–ત્યાર પછી રાગદ્વેપ વિનાના હેવાના કારણે રૂક્ષ, સંસાર સાગરની પાર પામવાની ઈચ્છાવાળો, ૧ જીવનિકાના ખેદને જાણવાવાળોઅજાણ નહીં યાવત્, ગતિ અને પરાક્રમને જાણનાર યાવત્ શબ્દથી કુશળ,
SR No.009306
Book TitleSutrakrutanga Sutram Part 04
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1971
Total Pages791
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size45 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy