________________
arraft टीका द्वि. श्रु. अ. १ पुण्डरीकनामांध्ययनम्
१०१
"
आर-पाऽनिरयान्वपदार्थान् न स्वीकुर्वन्ति, । ' एवं ते विरूपखवेहि कम्मसमारंभेहिं' एवं ते विरूपरूपैः - अनेक प्रकारकैः कर्मसमारम्भः प्राणातिपातादिसावद्यानुष्ठानैः, विरूवा कामभोगाई समारभंति' विरूपरूपान्नानामकारकान् सावकर्मानुष्ठानान् काम भोगान् शब्दादिरूपान् समारभन्ते कुर्वन्ति, 'भोषणाए ' भोगाय 'मेव ते अणारिया विप्पडिपना तं सद्दहमाणा जाव इह ते णो हव्वाए णोपाय अन्तरा कामभोगेषु विण्णा' एवमेत्र ते अनार्या विमतिपन्नाः तत् श्रदधानाः यावदिति ते नो अर्वाचे नो पराय अन्तरा काम भोगेषु विषण्णा, ते नियतिवादिनः कामभोगादिषु आसक्ता अनार्या श्रममुपागताः नियतिवादे श्रद्धान शीला: नेह लोकं प्राप्नुवन्ति, न वा परलोकमेव प्राप्नुवन्ति किन्तु उभयतो भ्रष्टाः संजायन्ते कामादावासक्ताः | 'चउत्थे पुरिसजाए जियइवाइए चि आदिए' चतुर्थः पुरुषजातो नियतिवादिक इत्याख्यायते । 'इच्चे ते चत्तारि पुरिसजाया कल्याण, अकल्याण सिद्धि, असिद्धि सुकृत, आदि को ग्रहण कर लेना चाहिए। इस कारण वे नाना प्रकार के सावध कर्मों का अनुष्ठान करके शब्दादि कामभोगों का आरंभ करते हैं । वे ta fart श्रद्धान करते हुए न इधर के रहते हैं, न उधरके रहते हैं। बीच में ही कामभोगों में आसक्त हो जाते हैं । तात्पर्य यह है कि वे नियतिवादी कामभोगों में आसक्त, अनार्य, भ्रम को प्राप्त, नियति बाद में श्रद्धा रखने वाले न अपना यह लोक सुधार पाते हैं, न पर. लोक सुधार सकते हैं। दोनों ओर से भ्रष्ट हो जाते हैं ।
U
इस प्रकार चौथा पुरुष नियतिवादी कहा गया है, ये चार पुरुष नाना प्रज्ञा वाले हैं, विभिन्न अभिप्राय वाले हैं, भिन्न भिन्न शील आचार
અક્રિયા યાવત્ નરક, નરક વિગેરે તથા યાવત્ શબ્દથી પૂર્વોક્ત કલ્યાણુ,
અકલ્યાણુ સિદ્ધિ અસિદ્ધિ, સુકૃત, વિગેરેના સ્વીકાર કરતા નથી. આથી તેઓ અનેક પ્રકારના સાદ્ય કમેŕતુ અનુષ્ઠાન કરીને શબ્દાઢ કામલેાગાના આર’ભ કરે છે. તેએ અના-અર્થાત્ વિપરીત શ્રદ્ધાન કરતા થકા મહિના રહેતા નથી તેમ ત્યાંના પણ રહેતા નથી, વચમા જ કામલેગામાં આસક્ત થઈ જાય છે. તાત્પય એ છે કે તે નિયત વાદીએ કામલેાગામાં આસક્ત, અના ભ્રમને પ્રાપ્ત થયેલા, નિયત વાūમાં શ્રદ્ધા રાખનારા પેાતાના આ લાક સુધારી શકતા નથી. બન્ને ખાજુથી ભ્રષ્ટ થઈ જાય છે.
7
'
આ રીતે ચેાથે પુરૂષ નિયતવાદી કહેલ છે. આ ચારે પુરૂષ અપ્ બુદ્ધિવાળા છે. જૂદા જૂદા અભિપ્રાય વાળા છે. જૂદા જૂદા સ્વભાવ અને