SearchBrowseAboutContactDonate
Page Preview
Page 362
Loading...
Download File
Download File
Page Text
________________ १०० सूत्रकृतात्सूत्र नैव शरीरसङ्घातं प्राप्नुवन्ति, तथा - नियतिवलेनैव शरीराद्वियुज्यन्ते सु सुखदुःखादिकं सर्वमेत्र अनुकूल प्रतिकूलजातं लभन्ते इति । ' ते एवं विपरियासमावज्जति' एवं ते नियतिवलेनैव विपर्यासमागच्छन्ति, शरीरावस्थां - वालादिरूपाम् । 'ते एवं विवेगमागच्छति' ते जीवाः पूर्वोक्तः पद्मकारा एवम् नियतिबलेनैव विवेकं शरीरात् पार्थक्यम् आगच्छन्ति प्राप्नुवन्ति । 'ते एवं विहाण मागच्छति' ते एवं विधान मागच्छन्ति, ते जीवा नियतिबलेनैव विधानं काण स्वकुब्जत्वादिभावं प्राप्नुवन्ति नियतिबलेनैव वधिरान्धकाणकुन्ना भवन्तीति भावः 'ते एवं संगतियंति' एवं ते सति यन्ति एवम् अनेन प्रकारेण ते नियतिपलेनैव, संगति नाना प्रकारकं सुखदुःखादिभावं प्राप्नुवन्ति स्वामी जम्बू स्वामिनं कथयति - 'उवेदाए' उत्प्रेक्षया नियतिवादिनो नियतिमाश्रित्य तदुपेक्षया यत्किञ्चित्कारितया 'णो एवं विप्पडवेदेति' नो एवं ते विमविवेदयन्ति-नियति पन सर्वे भवतीति वदन्तस्ते 'नो' नैव एवम् वक्ष्यमाणान् पदार्थान् विप्रतिवेदयन्ति न जानन्ति । के ते पदार्थों इत्याह- 'तं जहा' तद्यथा - 'किरिया वा जाव गिरपड़ वा अणिरए वा क्रिया, इति वा यावत् निरय इति वा, क्रियातप्राप्त करते हैं । नियति के वल से ही शरीर से वियुक्त होते हैं । नियति से ही सुख दुःख आदि अनुकूल प्रतिकूल संवेदन करते हैं । नियति से ही उनमें नाना प्रकार के चाल्य आदि परिमाण उत्पन्न होते हैं । नियति से ही कोई काणा, कोई कुबड़ा, कोई पहरा और कोई अन्धा होता है । इसी प्रकार वे स और स्थावर जीव नियति के बल से ही विविध प्रकार के सुख दुःख आदि को प्राप्त होते हैं । :- सुधर्मास्वामी जम्बूस्वामी से कहते हैं--वे नियतिवादी आगे कहे जाने वाले पदार्थों को स्वीकार नहीं करते हैं । वे इस प्रकार क्रिया, अक्रिया यावत् नरक, अनरक आदि। यहां यावत् शब्द से पूर्वोक्त કરે છે. નિયતિના ખળથી જ શરીરથી છૂટી જાય છે. નિયતિથી જ સુખ દુખ વિગેરે અનુકૂળ અને પ્રતિકૂળ સવેદન કરે છે, નિયતિથી જ તેમાં અનેક પ્રકારના ખાલ્ય વિંગેરે અવસ્થા પ્રમાણુ ઉત્પન્ન થાય છે, નિયતિથી જ કાઈ अमडो, अ महेश, गने अर्ध गांधणी, मेई सुसो भने अर्ध લંગડા હાય છે. એજ પ્રમાણે આ ત્રસ અને સ્થાવર જીવા નિયતિના મૂળથી જ અનેક પ્રકારના સુખ દુખ વિગેરેને પ્રાપ્ત થાય છે. સુધર્માસ્વામી જં. સ્વામીને કહે છે કે—તે નિયતિ વાદીચે આગળ કહેવામાં આવનારા પદાથાંના સ્વીકાર કરતા નથી, તેએ આ પ્રમાણે ક્રિયા -
SR No.009306
Book TitleSutrakrutanga Sutram Part 04
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1971
Total Pages791
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size45 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy