SearchBrowseAboutContactDonate
Page Preview
Page 357
Loading...
Download File
Download File
Page Text
________________ ९५ समयार्थबोधिनी टीका द्वि. शु. अ. १ पुण्डरीकनामाध्ययनम् सुप्रज्ञप्तो भवति । इह खलु द्वौ पुरुषौ भवतः एकः क्रियामाख्याति एकः पुरुषो नो क्रियामाख्याति । यश्च पुरुषः क्रियामाख्याति, यश्च पुरुषो नो क्रियामाख्याति, द्वापि तौ पुरुषौ तुल्यौ, एकार्थी एककारणमापन्नौ । बाला पुनरेवं विपतिवेदयति-कारणमापन्नोऽहमस्मि दुःख्यामि वा शोचामि वा खिद्यामि वा ते पे वापीडयामि वा परितप्ये वा अहमेवमकार्षम् । परो वा यद् दुःख्यति वा शोचति वा खिद्यति वा तेपते वा पीडयति वा परितप्यते वा परः, एवमकार्षीत् । एवं स बालः स्वकारणं वा परकारणं वा एवं विपतिवेदयति कारण मापन्नः । मेधावी पुनरेवं विप्रतिवेदयति कारणमापन्नः अहमस्मि दुःखामि वा खिद्यामि वा तेपे वा पीडयामि वा परितप्ये वा नाहमेवमकार्षम् । परो वा यद् दुःख्यति यावत् परितप्यते वा न परः एवमकार्वीत् । एवं स मेधावी स्वकारणं वा परकारणं वा एवं विप्रतिवेदयति कारणमापन्नः । अथ व्रीमि प्राच्यां वा ४, ये त्रसस्थावराः प्राणाः ते एवं सङ्घातमागच्छन्ति, ते एवं विपर्यासमागच्छन्ति वे एवं विवेकमागच्छन्ति ते एवं विधानमागच्छन्ति, ते एवं सङ्गति यन्ति उत्प्रेक्षया । नो एवं विपतिवेदयन्ति तद्यथा क्रिया-इति वा यावन्निरय इति वा, अनिरय इति वा । एवं ते विरूपरूपैः कर्मसमारम्भः विरूपरूपान् कामभोगान् समारभन्ते भोगाय एकमेव ते अनार्या विप्रतिपन्नास्तत् श्रद्दधानाः यावदिति तं नो अर्वाचे नो पाराय अन्तरा कामभोगेषु विषण्णः चतुर्थः पुरुषो नियतिवादिक इत्याख्यायते इत्येते चत्वारः पुरुषजातीयाः नाना मज्ञाः नाना छन्दाः नाना शीलाः नाना दृष्ट्यः नाना रुचयः नाना रम्भाः नानाऽध्यवसान संयुक्ताः प्रहीण पूर्वसंजोगाः आर्य मार्ग अपना इति नो अर्वाचे नो पाराय अन्तरा काम भोगेषु विषण्णाः ॥सूस १२ ॥ टीका - तृतीय पुरुषपर्यन्तं निरूप्य चतुर्थ पुरुषमाद - 'अहावरे' इति । 'अ' तृतीय पुरुषानन्तरम् 'अवरे चउत्थे पुरिसजाए गियइवाइएत्ति आहिज्ज ई' अपरश्चतुर्थः पुरुष जातः - नियतिवादिक इत्याख्यायते । 'इह खलु पाईं वा ४ तदेव जांब सेणावपुत्ता वा, इह खलु माच्यां वा तथैव यात्रव सेनापतिपुत्रा वा । इहापि 'अहावरे चउरथे पुरिसजाए' इत्यादि । टीकार्थ- तीसरे पुरुष का वर्णन करके अब चौथे पुरुष का वर्णन करते हैं । यह चौथा पुरुष नियतिवादी कहा गया है। यहां भी पुष्करिणी की पूर्वदिशा से आरंभ करके राजा, परिषद् सेनापतिपुत्र पर्यन्त 'अहावरे चत्थे पुरिसजाए' इत्यादि ટીકાથ—ત્રીજા પુરૂષનું વધુ ન કરીને હવે ચેાથા પુરૂષનું વર્ણન કરવામાં આવે છે. આ ચેથાપુરૂષ તે નિયતિવાદી સમજવા. અહિયાં પણ વાવની પૂર્દિશાએથી આરભીને રાજા, પિરષદ સેનાપતિ પુત્ર પન્તના આ
SR No.009306
Book TitleSutrakrutanga Sutram Part 04
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1971
Total Pages791
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size45 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy