SearchBrowseAboutContactDonate
Page Preview
Page 337
Loading...
Download File
Download File
Page Text
________________ समयार्थबोधिनी टीका द्वि. धु. अ. १ पुण्डरीकनामाध्ययनम् ७३ 1 भवति कामं तं श्रमणा वा ब्राह्मणा वा संमाधा। गमनाय । तत्राऽन्यतरेण धर्मेण प्रज्ञापयितारः, वयमनेन धर्मेण मज्ञापविष्यामः तदेवं जानीत भयत्रातारः । यथां मया एष धर्मः स्वाख्यातः सुप्रज्ञप्तो भवति, इह खलु पञ्चमहाभूतानि चैन विद्यते क्रिया इति वा, अक्रिया इति वा, सुकृतम् इति वा, दुष्कृतमिति वा, कल्याणमिति वा, पापकमिति वा, साधु इति वा, असाधु इति वा, सिद्धिरिति वा, असिद्धिरिति वा, निरय इति वा, अनिरय इति वा, अपि अन्तशः तृणमात्रनपि । तच्च पृथक् उद्देशेन पृथग्भूतसमवायं जानीयात्, तद्यथा- पृथिवी एकं महाभूतम् आपो द्वितीयं महाभूतम् तेजः तृतीय महाभूतम् वायुः चतुर्थ महाभूतम् आकाश पश्चम महाभूतम् । इत्येतानि पञ्चमहाभूतानि अनिर्मितानि अनिर्मापितानि अकृतानि नो कृत्रिमाणि नो कृतकानि अनादिकानि अनिधनानि अवन्ध्यानि अपुरोहितानि स्वतन्त्राणि शाश्वतानि आत्मपष्ठानि । एके पुनरेवमाहु:-सतो नास्ति विनाश असतो नास्ति सम्भवः । एतावानेव जीवकायः एतावानेव अस्तिकायः एतावानेव सर्वलोकः एतन मुख्यं लोकस्य कारणम्, अपि अन्तशः तृणमात्रमपि । स क्रीणन् क्रापयन् ध्वन् घातयन् पचन् पाचयन् अध्यन्तशः पुरुषमपि क्रीत्वा घातयित्वा अत्रापि जानीहि नास्त्यत्र दोषः । ते नो एवं विप्रतिवेदयन्ति तद्यथाक्रियेति वा यावद् अनिरय इति वा । एवं ते रूपैः कर्म समारम्भैः विरूपरूपान् कामभोगान समारमन्ते भोगाय । एवमेत्र ते अनार्याः विप्रतिपन्नाः तत् श्रद्दधानाः तत् प्रतियन्तः यावदिति । ते नो अर्वाचे नो पाराय अन्तरा कामभोगेषु विषण्णाः, द्वितीयः पुरुषजातः पाञ्चमहाभूतिक इत्याख्यातः ॥सू० १०॥ टीका - अथ प्रथमपुरुष वर्णनानन्तरम्, द्वितीयपुरुषवर्णनमाह - ' अहावरे' इति अथ - अपरे 'दोच्चे' द्वितीयः 'पुरिसजाए' पुरुषजातः 'पंचमहभूहए त्ति' पाञ्चमहाभूतिकः 'आज' आख्यायते । यो हि द्वितीयः पुरुषो मया कथितः पुष्करिण्यास संमारे पुष्करिण्या द्वितीयतदे विद्यमानः पाञ्चमहाभूतिको 'अहावरे दोच्चे' इत्यादि । टीकार्थ - प्रथम पुरुष का वर्णन करने के पश्चात् अब द्वितीय पुरुष का वर्णन किया जाता है। वह द्वितीय पुरुष पंचमहा भूतिक कहा गया है । अर्थात् पुष्करिणी के तट पर आया हुआ दूसरा पुरुष कहा गया था, 'अहावरे दोच्चे' त्यादि ટીકાય પહેલા પુરૂષનુ વર્ણન કરીને હવે બીજા પુરૂષનું વર્ણન કરવામાં આવે છે તે બીજો પુરૂષ પાંચ મહાભૂત કહેલ છે અર્થાત્ વાવના નારા પર આવેલ ખીજે પુરૂષ કહેલ હવે. તેને અહિયા પાંચ મહાભૂતિક સમજી લેવા જોઈએ. सु० १०
SR No.009306
Book TitleSutrakrutanga Sutram Part 04
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1971
Total Pages791
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size45 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy