________________
७२
सूत्रकृताङ्गसत्रे
किरियाइ वा अकिरियाइ वा सुक्कडेइ वा दुक्कडेइ वा कल्लाणेइ वा पाएइ वा साहुइ वा असाहुइ वा सिद्धीइ वा असिद्धीइ वा पिरएइ वा अणिरएइ वा अवि अंतसो तणमायमवि । तं च पिहुद्देसेणं पुढोभूतसमवायं जाणेज्जा, तं जहा - पुढवी एगे महम्भूए आऊ दुच्चे महसूए तेऊ तच्चे महसूए वाऊ चउत्थे सहभू आगासे पंचमे महसूए, इश्वेए पंच महन्भूया अणिम्मिया अणिम्माविया अकडा जो किन्तिमा णो कडगा अणाइया अणिहया अवंझा अपुरोहिया सतंता सासया आयछठ्ठा, पुण एगे एवमाहु-सतो णत्थि विणासो असतो णत्थि संभवो । एयात्रया व जीवकाए, एयावया व अस्थिकाए, एयावया व सव्वलोए, एयं मुहं लोगस्स करणयाए, अवि अंतसो तणमायमवि । से किणं किणावेमाणे हणं घायमाणे पयं पयावेमाणे अवि अंतसो पुरिसमविकीणित्ता घायइत्ता एत्थं पि जाणाहि णत्थित्थदोसो, तेजो एवं विप्पडवर्देति, तं जहा - किरियाइ वा जाव अणिरएइवा, एवं ते विरुवरुर्वहिं कम्म समारंभेहिं विरूवरूबाई कामभोगाई समारभंति भोयणाए, एकमेव ते अणारिया विप्पाड - बन्ना, तं सद्दहमाणा तं पत्तियमाणा जाव इइ, ते णो हव्वाए, णो पाराए अंतरा कामभोगेसु विसण्णो, दोच्चे पुरिसजाए पंचमहभूपति आहिए ॥ सू० १०॥
छाया - अथापरो द्वितीयः पुरुषजातः पाञ्चमहाभूतिक इत्याख्यायते । इह खलु माच्यां वा ४ सन्त्येके मनुष्या भवन्ति आनुपूर्व्या लोकमुपपन्नाः तद्यथाआर्या एके, अनार्या एके, एवं यावद् द्रूपा एके, तेपां च खल्ल महान् एको राजा भवति महा० एवमेत्र निरवशेषं यावत् सेनापतिपुत्राः, तेषां च खलु एकः श्रद्धावान्