SearchBrowseAboutContactDonate
Page Preview
Page 321
Loading...
Download File
Download File
Page Text
________________ समयाबोधिनी टीका द्वि. श्रु. अ. ७ ग्रन्थोपसंहारः ७७७ टीका--'भगवं च णं उदाहु' भगवांश्च खलु उदाह-'आउसंतो उदगा!' आयु. मन् उदक ! 'जे खलु समणं वा माहण वा परिभासेइ' यः कुवुद्धिः पुरुषः श्रमणे वा माहनं वा श्रुतचारित्रादिनियमधरं साधु परिभाषते-निन्दति, स मन्दमतिः 'मित्ति मन्नइ' साधुभिः सह मैत्री मन्यते 'आगमित्ता णाणं' आगम्य प्राप्य ज्ञानम्ज्ञानवानपीत्यर्थः, 'आगमित्ता दसणं' आगम्य-माप्यापि दर्शनम् 'आगमित्ता चरित्त' आगम्य चारित्रम् 'पावाणं कम्माणं अकरणगए' पापानां कर्मणामकरणायपापकर्मणां विनाशाय प्रवृत्तोऽपि, किन्तु-'से खलु परलोगपलिमयत्ताए चिइ' स खलु परलोकपरिमन्थनाय तिष्ठति, स परलोक सम्बन्धिनी मुगति विनाशयतीति यावत् । 'जे खलु समणं वा माहणं वा णो परिभासेई' या खलु पुरूपविशेषः श्रमणं वा माहनं चा न परिभापते-न निन्दति । अपि तु-'मित्तिं मन्नइ' मैत्री मन्यते-साधुना सह मैत्रीभावनां करोति । स खलु पुरुषः, तथा-'णाणं आगमित्ता' ज्ञानमागम्य-लब्ध्वा 'दमणं आगमित्ता' दर्शनमागम्य 'चरित्तमागमित्ता' चामित्रमागम्य-माप्य 'पाचाणं कम्माण' पापानां कुत्सितानां कर्मणाम् 'अकरणयादर अकरणतायै-विनाशाय प्रवृत्तः सन् 'परलोगविमुद्धीए' परलोकविशुद्धया तिष्ठति । 'भगवंच णं उदाहु' इत्यादि । टीकार्थ-भगवान् गौतम स्वामीने कहा-हे आयुष्मन् उदक ! जो पुरुष श्रुत और चारित्र के धारक श्रमण या माहन की निन्दा करता है, वह साधुओं के प्रति मैत्री रखता हुआ भी, एवं ज्ञानदर्शन और चारित्र को प्राप्त करके भी तथा पाप कर्मों को न करने के लिए यत्नशील होने पर भी अपने परलोक का विनाश करता है-पारलौकिक सुगति को नष्ट करता है। किन्तु जो पुरुष श्रमण या माहन की निन्दा नहीं करता है, किन्तु मैत्रीभावना करता हैं, वह ज्ञान दर्शन और चारित्र को प्राप्त करके तथा पापकर्मों को न करने के 'भगवं च ण उदाहु' ईत्यादि ટીકાર્થ–ભગવાન ગૌતમ સ્વામી એ કહયું-હે આયુષ્યનું ઉદક. જે પુરૂષ શ્રતચારિત્રને ધારણ કરવાવાળા શ્રમણ અથવા માહનની નિ દા કરે છે. તે સાધુઓની સાથે મૈત્રી રાખવા છતાં પણ જ્ઞાનદર્શન અને ચારિત્રને પ્રામ કરીને પણ તથા પાપકર્મને ન કરવા માટે યનશીલ હોવા છતાં પણ પિતાના -પરલેક નો વિનાશ કરે છે પરલેક સંબધી સુગતિ નો નાશ કરે છે. પણ જે પુરૂષ શ્રમણ અથવા માહનની નીદા કરતા નથી. પરંતુ મૈત્રીભાવ રાખે છે, તે જ્ઞાન, દર્શન અને ચારિત્ર ને પ્રાપ્ત કરીને તથા પાપકર્મ ને ન કરવા.
SR No.009306
Book TitleSutrakrutanga Sutram Part 04
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1971
Total Pages791
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size45 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy