________________
समयार्थबोधिनी रीका द्वि. शु. अ. ७ गौतमस्य देशविरति धर्मादिसमर्थनम् ७६९ गस्स सुपच्चक्खायं भवई येषु श्रमणोपासकस्य सुमत्याख्यानं भवति । 'ते पाणा विजाव' ते प्राणा अप्युच्यन्ते असा अपि यावत् । 'अयं पि भेदे से णो णेयाउए भवह' अयमपि भेदः स नो नैयायिको भवति इति । 'तत्य' तत्र 'जे ते आरेणं' पे ते आरात्-समीपे स्थिताः, 'जे थावरा पाणा' ये स्थावराः माणाः 'जेहिं सम. जोवासगस्स अट्ठाए दंडे अणिक्खित्ते' येषु श्रमणोपासकस्य अर्याय-प्रयोजनं समु. दिश्य दण्डो न निक्षिप्तः । 'अणट्ठाए णिविखत्ते' अनर्थाय-योजनं विनैव तु दण्ड परित्यक्तः। 'ते तो आउ विप्पजहंति' ते-स्थावरा जीवाः तदायु मिनहतिपरित्यजनि । 'विप्पजहिता ते' विग्रहाय ते 'तस्य आरेणं जे थावरा पाणा जेहि समणोवासगस्स' तत्राऽऽराद् ये स्थावराः प्राणाः येषु श्रमणोपासकस्य 'अट्ठाए' अर्थाय-प्रयोजनगुद्दिश्य 'दंडे अणिक्खित्ते' दण्डोऽनिक्षिप्तः 'अणद्वार णिक्खित्ते' अनर्थाय दण्डो निक्षिप्तः 'तेसु पच्चायति' तेषु प्रत्यायान्ति 'तेहि समणोवासगस्स अट्ठाए दंडे अणिविखत्ते' तेषु श्रमणोपासकस्याऽर्थाय दण्डोऽनिक्षिप्तः-न परित्यक्तः, अनर्थाय च परित्यक्तः। ते पाणा विजाव' ते पाणा अप्युच्यन्ते, ते असा अपि । 'अयं पि भेदे से णो णेयाउए भवई' अयमपि भेदः स नो नैयायिको
यहां समीप देश में जो स्थावर प्राणी हैं, जिनकी श्रमणोपासक ने प्रयोजनवश हिंसा का त्याग नहीं किया है, किन्तु निष्प्रयोजन हिंसा का त्याग कर दिया है, वे जीव जब अपनी आयु को त्याग कर वहां जो समीपवर्ती स्थावर प्राणियों में, जिनको प्रयोजनवश हिंसा करना श्रावक ने नहीं त्यागा है किन्तु निष्प्रयोजन हिंसा का त्याग कर दिया है, उनमें उत्पन्न होते हैं उनको श्रावक प्रयोजनवश दण्ड देता है, विना प्रयोजन दण्ड नहीं देता है, अतः श्रावक का प्रत्याख्यान निर्विषय है, ऐसा कहना न्याय संगत नहीं है। वहां जो समीप प्रदेश में स्थावर प्राणी हैं, जिन्हें श्रावक ने अर्थ
ત્યાં સમીપના દેશમાં જે સ્થાવરપ્રાણી છે, કે જેની હિંસાને શ્રમણોપાસકે પ્રજનવશ ત્યાગ કરેલ નથી પરંતુ નિપ્રયેાજન હિંસાને ત્યાગ કરેલ છે તે છે જ્યારે પિતાના આયુષ્યને ત્યાગ કરીને ત્યાં જે નજીકમાં રહેલા સ્થાવર વિચે છે. કે જેની પ્રોજન વશ હિંસા કરવાને શ્રાવકે ત્યાગ કરેલ નથી. પરંતુ પ્રયજન વિનાની હિંસાને ત્યાગ કરેલ છે. તેઓમાં ઉત્પન્ન થાય છે. તેને શ્રાવક પ્રજન વશ દંડ આપે છે પ્રયજન વિના દંડેદેતા નથી તેથી શ્રાવકનું પ્રત્યાખ્યાન નિર્વિષય છે, તેમ કહેવું તે ન્યાયયુક્ત નથી
ત્યાં જે નજીકના પ્રદેશમાં સ્થવર પ્રાણી છે કે જેને શ્રાવકે અર્થ દંડ सु० ९७