________________
तस्याः पुष्करिण्या स्तीरे स्थित्वा 'पास' पश्यति, पश्चिमत आगत्य तस्याः पश्चिमतटे स्थितः पश्यति तत्राह-'तं एग पउमवरपोंडरीयं तमेकं महत् पद्मवरपुण्डरीकम् 'अणुपुबुटियं' आनुपूर्व्या-उत्थितम् विशिष्टरचनया युक्तम् , 'जाव पडिरूवं' याच प्रतिरूपम्-अतिमनोहरम् वर्णगन्धरसस्पर्शयुक्तम् मासादीयं दर्श नीयममिरू मतिरूपमिति । 'ते तत्थ दोन्नि पुरिसजाए पासई' नौ तत्र द्वौ पुरुप जातो पश्यति । कीदृशौ तौ द्वौ पुरुषजाती तबाह-'पहीणा तीरे अपत्ता पउमवरपौडरीय प्रहीणौ तीराव अमाप्तौ पद्मवरपुण्डरीकम्, स्थानाच्च्युतो, अनासादित. लक्ष्यको । 'णो इन्चाए नो पाराए' नो अर्वाचे नो पाराय, किन्तु 'जाव सेसिणिसन्ना' यावत् सेये निपणौ-तौ पुरुषो कमलानयनेऽसमर्थों पङ्कनिमग्नौ आस्ताम् इति दृष्ट्वा, 'तए णं से पुरिसे एवं बयासी' ततः खलु स पुरुष एवमयादीत् । तथाविधौ तो दृष्ट्वा-तृतीय आगन्तुका पुनर्वेक्ष्यमाणं वच उवाच 'अहो णं इमे पुरिसा' अहो इमौ पुरुषो, यौ हि पालोमाथिनौ पल्ले दुःखमनुभवन्तौ 'अखेयन्ना' अखेदज्ञौ परि श्रमविषयकपरिज्ञानरहितो 'अकुसला' अकुशलौ, तत्कर्मणि यथावत तत्कृतिविरहितों 'अपंडिया' अपण्डितौ-सदसद्विवेकशून्यो 'अवियत्ता' अव्यक्तौ-कार्यकरणानभिज्ञों अनुफम से उस्थित अर्थात् विशिष्ट रचना से युक्त यावत् प्रतिरूप है। अर्थात् प्रशस्त वर्ण गंध रस और स्पर्श से युक्त, प्रासादिय, दर्शनीय, अभिरूप और प्रतिरूप है।
वह तीसरा पुरुष वहां दो पुरुषों को देखता है, जो तीर से अलग हो चुके है, पद्मवर पुण्डरीक तक पहुंच नहीं सके हैं, न इधर के रहे हैं, न उधर के रहे हैं यावत् कीचड़ में फंस गए हैं। उन दोनों को देख कर वह तीसरा पुरुप इल प्रकार कहता है-अहो, यह दोनों पुरुष परिश्रम संबंधी ज्ञान से रहित हैं, अकुशल हैं, विवेकशून्य हैं, अव्यक्तજુવે છે, કે જે કમળ અનુક્રમથી-ઉસ્થિત-અર્થાત વિશેષ પ્રકારની રચનાથી ચુક્ત યાવત્ પ્રતિરૂપ છે અર્થાત્, પ્રશસ્ત વખાણવા લાયક વર્ણ, ગંધ, રસ અને સ્પર્શથી યુક્ત પ્રાસાદીય દર્શનીય અનિરૂપ અને પ્રતિરૂપ છે
તે ત્રીજો પુરૂષ તે વાવમાં બે પુરૂષને જુવે છે. કે જેઓ કિનારાથી અલગ થઈ ગયેલા છે, અને પદ્વવર પુંડરીક-કમળ સુધી પહોચી શક્યા નથી તેઓ નથી અહિંના રહ્યા કે નથી ત્યાના રહ્યા, યાવત્ તેઓ કાદવમાં ફસાઈ ગયા છે તે અને પુરૂષને જોઈને તે ત્રીજો પુરૂષ આ પ્રમાણે વિચારે છે. અહે! આ બને પુરૂ પરિશ્રમ સબંધી જ્ઞાનથી રહિત છે, અકુશળ છે, विवे पिनाना छ, मयत-सभ विनाना छे, मेधावी-मुद्धिशाणी नथी,