SearchBrowseAboutContactDonate
Page Preview
Page 279
Loading...
Download File
Download File
Page Text
________________ 1 समयार्थबोधिनी टीका द्वि. थु. अ. ७ गौतमस्य सदृष्टान्तो विशेषोपदेशः ७३९ 'ते णं तपगारा कप्पति संभुंजित्तए' ते खलु तथाप्रकाराः कल्प्यन्ते संभोज यितुम् ? परित्यक्तसाधुलिङ्गास्ते गृहस्थाः साधुभिः सह संभोक्तु शक्नुवन्ति किम् ? 'णी इणट्ठे समट्टे' नायमर्थः समर्थः, गृहस्थभावमापन्नाः साधुभिः सह भोक्तुं शंक्ष्यन्ति ? नहीत्युतरम्, अथवा गृहस्थभावमागताः साध्यः साध्वीभिः सह भोक्तुं न शक्नुवन्ति, 'से जे से जीवे परेणं नो कप्पंति संभुजित्तए' ते ये-ते जीवाः - ये परतोनो कल्प्यन्ते संभोजयितुम् । ते एव जीवाः यैः सह साधूनां संमोजन दीक्षातः पूर्वे नाऽभवत् 'से जे से जीवे आरेणं कप्पंति संभुंजित्तए' ते ये ते जीवाः आरास्कल्प्यन्ते संभोजयितुम्, दीक्षाधारणानन्तरं दीक्षितैस्सद् साधूनां चिरकालपर्यन्तं संभोजनादिकं भवति । 'से जे से जीवे जे इयाणि नो कप्पंति संभुंजित्तए' ते ये- ते जीवाः ये - इदानीं नो कल्प्यन्ते संभोजयितुम्, पूर्व साधुसमये संभोजनादियोग्या ये जीवा स्ते एव - इदानीं परित्यक्तसाधुभावाः परिकल्पितगृहस्थभावाः संभोजनादियोग्या न भवन्ति । 'परेण अस्समणे आरेण समणे इयाणि अस्समणे' परतोऽभ्रमणः आरात् श्रमणः इदानीमश्रमणः । गौतम स्वामी -- जब वे साधु का वेष त्याग दें और गृहस्थ हो जाएं तब साधुओं के साथ संभोग के योग्य होते हैं ? निर्ग्रन्थ-- नहीं यह अर्थ समर्थ नहीं है, अर्थात् गृहस्थ हो जाने के पश्चात् वे संभोग के योग्य नहीं रहते । गौतम स्वामी - ये वही जीव हैं, जो दीक्षा लेने से पहले संभोग के योग्य नहीं थे । ये वही जीव हैं जो दीक्षा लेने के पश्चात् संभोग के योग्य थे और ये वही जीव हैं जो अब दीक्षा त्याग देने के पश्चात् संभोग के योग्य नहीं रहे हैं। ये वही हैं जो पहले श्रमण नहीं थे, फिर श्रमण हो गए थे और अब श्रमण नहीं रहे हैं। श्रमणों को ગૌતમસ્વામી— જ્યારે તેએ સાધુના વેષના ત્યાગ કરી અને ગૃહ સ્થ બની જાય, તે પછી સાધુઓની સાથે સભાગ કરવાને ચેગ્ય ગણાય છે ? નિમન્થા—ના, આ અથ ખરેખર નથી. અર્થાત્ ગૃહસ્થ થયા પછી તે સભાગને ચાગ્ય રહેતા નથી. ગૌતમરવામી—આ તેજ જીવ છે, જે દીક્ષા લીધા પહેલાં સલેગને ચૈાગ્ય ન હતા. આ એજ જીવ છે કે જે દીક્ષા લીધા પછી સ`ભેાગને ચેાગ્ય હતા. અને આ એજ જીવ છે કે જે-હવે દીક્ષાના ત્યાગ કર્યા પછી સભાગને ચેગ્ય રહેલ નથી. આ એજ જીવ છે જે પહેલાં શ્રમણ ન હતા. તે પછી શ્રમણુ બન્યા અને હવે પાછે શ્રમણ રહ્યો નથી. શ્રમણાને અશ્રમણેાની સાથે
SR No.009306
Book TitleSutrakrutanga Sutram Part 04
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1971
Total Pages791
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size45 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy