SearchBrowseAboutContactDonate
Page Preview
Page 243
Loading...
Download File
Download File
Page Text
________________ ७०६ सूत्रकृताङ्गसू या निश्गंथा वा भासं भासंति, अणुतावियं खलु ते भासं भासंति, अभाइक्खति खलु ते समणे वा समणोवासए वा, ' जेहिं वि अन्नेहि जीवहि पाणेहिं भूपहिं सत्तेहि संजमयंति ताण, वि ते अभाइक्खति, कस्स णं ते हेउं ? संसारिया खलु पाणा, तसाच पाणा थावरत्ताए पञ्चायति थावरा विपाणा तसत्ता पञ्चायति, तस्कायाओ विष्पमुच्चमाणा थावरकायंसि उवव जति थावरकायाओ विपमुच्चमाणा तसकार्यसि उत्रवजति, तेसिं चणं तसकायंसि उववन्नाणं ठाणमेयं अधत्तं ॥ सू०७॥७४॥ " छाया - सादं भगवान् गौतमः उदकं पेढावपुत्रमेत्रमवादीत् | आयुष्मन् उदक! नो खलु अस्मभ्यम् एवं रोचते । ये ते श्रमणा वा महिना वा एवमाख्यान्ति यात्रत् प्ररूपयन्ति नो खलु ते श्रमणा वा निर्ग्रन्था वा भाषां भाषन्ते तेऽनु तापिनीं खलु भाषां भापन्ते । अभ्याख्यान्ति खलु ते श्रमणान् वा श्रमणोपासकान् वायेष्वपि अन्येषु जीवेषु प्राणेषु भूतेषु सच्चेषु संयमयन्ति तानपि ते अभ्या ख्यान्ति । कस्य हेतोः ? सांसारिकाः खलु प्राणाः सा अपि माणाः स्थावरवाय प्रत्यायान्ति स्थावरा अपि प्राणाः नगलाय प्रात्यायान्ति त्रसकायतो विप्रमुच्यमानाः स्थावर का ये पुत्पद्यन्ते स्थावर काय तो विमुच्यमानाः त्रतकाये पृत्पद्यन्ते, तेषां च खलु चमकायेपूत्पन्नानां स्थानमेतदद्यात्यम् ॥०७४|| टीका - 'सवयं भगवं गोयमे' सवादं भगवान गौतमः 'उदयं पेढालपूतं एवं वयासी' उदकं पेढालपुत्र मेवमवादीत् उदकम्प प्रत्याख्याने भूतपदः सन्निविष्टवचनं श्रुत्वा चादपुरस्सरं वक्ष्यमाणवचनमुक्तवान् 'माउसंतो उदगा नो. 'सवायं भगवं गोघसे' इत्यादि । टीकार्थ - भगवान् गौतम ने प्रत्याख्यान में 'भूत' पद को जोडने की उदक पेढालपुत्र की बात सुनकर बाद के साथ इस प्रकार कहाआयुष्मन् उदक ! आपका कथन हमें नहीं रुचता है कि श्रमण और 'सवाय भगव' गोयमे' हत्याहि ટીકા ભગવાન ગૌતમસ્વામીએ પ્રત્યાખ્યાનમાં ‘ભૂત’ પદને ચેાજવાની પેઢાલપુત્રની વાત સાંભળીને યુક્તિપૂર્વક આ પ્રમાણે કહ્યુ-હે આયુષ્મન્ ઉદ્દક
SR No.009306
Book TitleSutrakrutanga Sutram Part 04
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1971
Total Pages791
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size45 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy