SearchBrowseAboutContactDonate
Page Preview
Page 242
Loading...
Download File
Download File
Page Text
________________ समयार्थबोधिनी टीका लि. श्रु. अ. ७ प्रत्याख्यानविषये उदकस्याभिप्रायः ७०५ एवमेव सति भाषायाः पराक्रमे विद्यमाने । भूतपददानेन शक्तिवलात् क्रियमाणं मस्याख्यानं सुपत्याख्यानं भवति अनविचरितं भवति प्रतिज्ञा भङ्गोऽपि न भवति। एवंविधस्थिती 'जे ते कोहा वा लोहा वा परं पञ्चक्खावेंति' ये ते पुरुषाः क्रोधाद्वा छोभावा स्वाग्रहाद्वा भूनपदमन्तरेण परं प्रत्याख्यापयन्ति ते स्वकीयां प्रतिज्ञामति. क्रामन्ति । 'अयं पिणो उवएसे णो णेयाउए भवई' अयमपि उपदेशो न नैयायिकोन न्यायसिद्धो भवतीति, मन्मतानुसारेण तु-भूतपदघटितपत्याख्यानं न्यायसिद्ध. मेव । 'अवियाई आउसो गोयमा! कुभंपि एवं रोयह अपि च आयुष्मन् हे गौतम ! तुभ्यपप्येव रोचते मदुक्तं किं भवते वा न रोचते-युक्तियुक्तमई कथयामि भवद्भिरपि स्वीकर्तव्यम् । एवं सति प्रतिज्ञाभङ्गो न भवति प्राणिरक्षण मुव्यवस्थितमिति ॥०६-७३।।। मूलम्-सायं भगवं गोयमे ! उदयं पेढालपुत्तं एवं वयासीआउसंतो! उदगा! नो खलु अम्हे एयं रोयइ, जे ते समणा वा माहणावा एवमाइक्खंति जाव परूवति णो खलु ते समणा देने से किया अथवा कराया हुआ प्रत्याख्यान सुप्रत्याख्यान होता है । ऐसा करने से प्रतिज्ञा भंग का दोष भी नहीं होता है। ऐसी स्थिति में जो पुरुष क्रोध से, लोभ से अथवा अपने आग्रह से 'भूत' शब्द का प्रयोग किये विना दूसरे का प्रत्याख्यान कराते हैं, वे अपनी प्रतिज्ञा को भंग करते हैं । ऐसा उपदेश न्याय युक्त नहीं है पल्कि 'भूत' पद जोडकर कराया हुआ प्रत्याख्यान ही न्याययुक्त है। हे आयुष्मन् गौतम ! क्या आपको यह रुचिकर नहीं है ? अर्थात में युक्ति-युक्त कह रहा हूं अतः आपको भी स्वीकार कर लेना चाहिए। ऐसा करने से प्राणियों की रक्षा के साथ प्रतिज्ञा की भी रक्षा होती है ।। લગાવી દેવો જોઈએ “ભૂત” શબ્દ લગાવવાથી કરેલ અથવા કરાવેલ પ્રત્યાખ્યાન સુપ્રત્યાખ્યાન થાય છે. એમ કરવાથી પ્રતિજ્ઞા ભંગ દેવ પણ લાગતું નથી. આવી સ્થિતિમાં જે પુરૂષ ક્રોધથી, લેભથી, અથવા પિતાના આગ્રહથી ભૂત” શબ્દને આગ્રહ કર્યા વિના બીજાને પ્રત્યાખ્યાન કરાવે છે તેઓ પિતાની પ્રતિજ્ઞાને ભંગ કરે છે. આ પ્રમાણેને ઉપદેશ ન્યાયયુક્ત નથી બલકે “ભૂત શબ્દને જોડીને કરવામાં આવેલ પ્રત્યાખ્યાન જ ન્યાયયુક્ત છે. હે આયુમન ગૌતમ! શું આપને તે ચગ્ય લાગતું નથી ? અર્થાત્ હું યુક્તિયુક્ત કહી રહ્યો છે તેથી આ કથન આપે પણ સ્વીકારવું જોઈએ. આમ કરવાથી પ્રાણિની રક્ષાની સાથે પ્રતિજ્ઞાની રક્ષા પશુ થાય છે. સૂ૦ ૬L २० ८९
SR No.009306
Book TitleSutrakrutanga Sutram Part 04
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1971
Total Pages791
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size45 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy