SearchBrowseAboutContactDonate
Page Preview
Page 239
Loading...
Download File
Download File
Page Text
________________ सुत्रकृतासूत्रे प्रतिपादितम्, 'एवमसंते असंविज्जमाणे जेसिं तं असंते असं विज्ञमाणे' एवमसन् - अविद्यमानः शरीरादिमन्नो जीवः न जीवस्य शरीरात् पृथक् सच्चाऽस्ति । अतः सोऽसंवेद्यमानः अननुभूयमानशरीरात् पृथग्, जीवस्य नानुभवो जायते । येषां मते स जीवः असन् असंवेद्यमान इति कथनं वर्त्तते 'तेसिं तं सुयवखायं भवई' तेषां तद् आख्यानं स्वाख्यातं - सुष्टुत्वेन निरूपणं भवति, एताशीं स्थिति इत्थं निथितं भवति यच्छरीरातिक्तो जीवो नास्तीति । कुतः शरीरात् पृथक्त्वेन जीवस्वाऽप्रतिमासनात् । अतः पूर्वोक्तं सिद्धान्तं मन्यमानानां कथनमिदं शरीरातिरिक्तो जीवो नास्तीति तद् युक्तिसङ्गतमेव । येषां तु मतमिदम्- 'अन्नो भवइ जीवो अन्नं सरीरं' अन्यो भवति जीवोऽन्यच्छरीरम्, शरीराद् व्यतिरिक्तो जीव इति, 'तम्हा' तस्मात् - 'ते एवं नो विप्पडियंति' ते एवं नो विप्रतिवेदयन्ति - नो अनुभवन्ति । 'अयमाउसो' अयं हे आयुष्मन् ! 'आया दीहवा दस्सेइवा परिमंडलेवा' आत्मा दीर्घइति वा, ह्रस्व इति वा, परिमण्डलमिति वा, यदि - शरीरादिभ्यो भिन्न आत्मा कश्चिद्मवेचदा हसादिपरिमाणैः परिच्छिन्नतयाउपदर्शयितुं शक्येत, न पुन स्तथोपदश्यते । तस्मान्नास्त्यतिरिक्त आरमेति । 'बट्टेइवा' वर्तुळ इति वा 'सेवा' व्यस्रः इति वा - त्रिकोण इत्यर्थः 'चउरंसेइ वा' चतुरस्र कार ने यह प्रतिपादन किया है । सामान्य रूप से तो मृतक के साथ अर्थी भी जला दी जाती है । इस स्थिति को देखकर यही निश्चित होता है कि शरीर से भिन्न जीव का अस्तित्थ नहीं है, क्योंकि जीव शरीर से भिन्न प्रतीत नहीं होता है । अत एव इस सिद्धान्त को स्वीकार करने वालों का कथन है कि शरीर से भिन्न जीव का अस्तित्व न मानना ही युक्तिसंगत है। जिसके मत के अनुसार आत्मा दीर्घ है या ह्रस्य है, लड्डू के समान गोल है, चूडी के समान गोलाकार हैं, त्रिकोण है, चतुष्कोण है, लम्बी है, षट् कोण है या अष्टकोण है किस आकार का है? काला ५८ છે. સામન્ય રીતે તે મરેલાનો સાથે અર્થી-ઠાઠડી પણ ખાળી નાખવામાં આવે છે. આ સ્થિતિને જોઈને એવા નિશ્ચય થાય છે કે-શરીરથી જુદા એવા આત્માનું અસ્તિત્વ જ નથી, કેમકે-જીવ શરીરથી અલગ પ્રતીત થતા નથી. તેથી જ આ સિદ્ધાંતના સ્વીકાર કરવાવાળાઓનું કહેવું છે કે-શરીરથી જુદે આત્માને ન માનવા એજ યુક્તિ યુક્ત છે. જેમના મત પ્રમાણે मात्मा हीछे छे, અથવા હસ્વ છે, લાડુની જેમ ગાળ છે, ચૂડીની સરખા ગાળ આકારવાળા છે, ત્રિકાળુ-ત્રણુ ખૂણા વાળા છે, ચતુષ્કાણુ –ચાર ખૂણાવાળા છે, લાંખા છે, ષટ્કાણુ છ ખૂણાવાળા છે. અષ્ટકાણુ આઠ
SR No.009306
Book TitleSutrakrutanga Sutram Part 04
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1971
Total Pages791
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size45 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy